पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कपालान्तपनाग्निना हैं 'अमावमधेि ' इत्येझर्चा पात्रिया वा । } अप्यमित्यादि । अयमाधाह्यसंस्कारविधिः । एवं दहनं कृत्वा जात तृतकृतौलकानुपनीतानां कुमाराणां कुमारीणाञ्च पूर्ववत् तिलोदकादीन् दधा द्वादशाहे सपिंडीकरणस्थाने नारायणबलिं कुर्यात् । मृतदारस्य विधवायाश्चा नििन्दतायाः इतरां कृतिववाहूनामिनिन्दतानाश्च मिडीिकरणानं कुर्यात्। निन्दितानामावाह्यानाञ्च प्रायश्चिान्ते नारायणबलिं कृत्वा श्राद्धं कुर्यात् इति प्रथमः पटलः । । इति वाजपेयेि सप्तमश्नं (द्वितीयः कण्टुः प्रथमः पटल; । 1