पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय खण्ड:} बोभयोः श्राद्धं सपिंडीकरणाहोमं प्रत्येकमावाहनादिकं कृत्वा पितामहादीनां पितामहादीनाञ्च पूर्ववपिण्डदानादिकं कृत्वा पृथगेव ब्राह्मणभोजनं कारियित्वा पितृपण्डं विधा विभज्य तपित्रादीनां पिणैः सह संयोध्य मातृपिण्हं पितृपिण्डेन कृतचेोलमनुपनीतं जातकाग्निना लौकिकाग्निना वा 'अस्मा जातदन्नस्य पितृमेधवद् तूष्णीं दहनं कुर्यात् ॥ ४ ॥ जातदन्तस्येत्यादि । पितृमथन् । जातकानि लौकिकामिना वा तन्त्रं कृत्वा नृथ्णीमन्त्रकं दहनं कुर्यात् । अजातदन्नं भूम्याभकटे पिदधाति । ५ ।। अजातेत्यादि । अजातदन्तं कुमारं कुमारीश्च पूर्वक्त् भूम्यामवटे अपेत वीते' ति संभृज्य चिनायां प्रेतमारोप्य ट्टिरण्यशकलतिलतण्डुलान्

  • आ ओ;' हृथास्ये निदधाति ।। ६ ।।

अथबेत्यादि । अन्यान् -- अनार्तबवन्ध्यार्दनाद्दाह्यान् । शास्त्रया पालाश्या शम्या वा शाखया । समृज्य शाखां विस्मृज्य प्रेक्ष्य नत्र तिलान्। विकीर्य तत्र काष्ठानि चालयित्वा । तस्यां चितायां प्रेतमित्यादि । आज्यं 'असाच्वमधि' इति व्याहुतीश्च हुत्वा “वातास्ते वा न्त्रि' ित सिन्वातं कृन्वा 'इमा अपेो मधुमत्यः' इत्यादिभिरुदकुंभं परीत्य उत्क्षिप्य कपालशेोदकं 'भूः पृथिवी'मित्यास्ये दत्वा