पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्डः आहिताग्निानातिाभिश्च पूर्व पत्न्या भरणं वक्रीयाग्नेरर्ध मादाय तदग्निना तैर्मन्त्रैस्तां ढाहयित्वा अन्यामुपयम्य पुनरग्निभा दधीत । १ ।। आहिताग्रिरियाहि । गृहस्थो वानप्रस्थो वा स्वकीयाग्नरर्धमादाय। श्रनिं पूर्ववत् हुत्वा द्वेधा विभज्य.स्वस्यार्धमरण्यादी समारोप्य पन्था अर्धमा दाय । तैर्मन्त्रैः- यद्यहिलमिः, तस्येतैः तैर्मन्त्रैस्सप्तभिः तां दाहयेत् । यद्यनहितामि: तथोक्तमन्त्राभ्यां द्वाभ्यां दाहयेत । अत्र केचित् । आहितान्निः पूर्वमृतां पक्षीं श्रौताग्निा दाहयेत् पश्चामृतमाहितमेिं श्रौतैपासन वििभर्दछेदिति ! आहितात्रिः पूर्वमृतां पतिव्रतां पली वैतानिकामिभिर्दहेत् पश्चादृढां सतीं स्मार्ताग्निा दहेत्। यज्ञमुखे तन्मध्येऽपि निर्मन्येनाभिना दहेत् । पनीबाहुल्ये पूर्वमृतां कनीयसीं निर्मग्थ्येन दहेत् । भर्तुः पूर्वं मृतां ज्येष्ठा ममिहोत्रेण दहेत् पश्चान्मृतामौपासनग्निा दहेत् । एवमनाहिताग्रेः पूर्व मृताौपासनामिना पश्चान्मृतां निर्मभ्थ्येन लौकिन वा अमिना दहेत् । एवं तां दावित्वा सपिण्डीकरणान्तं कर्म कृत्वा अन्यां कन्यामुपयम्य पुनरग्नि भादधीत –पुनराधानं कुर्यात् । अशक्तश्चद्वोढुं सन्न्यसेत् । 'अनाश्रमी न तिष्ठते'ति वचनात् । अश्व स्वकीयमर्थममिमनुत्सृजन् नित्यमैपासनवैश्व देवादिकमेव तस्मिन् कुर्यात् । अन्ते च तेनाग्निा तं दहेत् इति केचित् । सहमरणे सहैकचिनायां दम्पती दाहयति ।। २ ।। सहेत्यादि । सहमरणे-एकस्मिन्नेव काले युगप-मरणे । पूर्वापरकाल मरणे विधिवत्कृताहादिकयोः पुनर्दहनकर्मणि वा । सह-तन्त्रेण दहनादि कुर्यात् । अपि वा सहमरणे – अनुमरणे । सह-तन्त्रेण । सर्वं कृत्वा । दाहकाले हिरण्यशकलास्यतण्डुलवदिांनादीन् । तिलोदकबलेिपिंडदान ना प्रच्छादन नवश्राद्ध ब्राह्मणामन्त्रणादेकं पृथक् पृथगेव कुर्यात् ।