पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ विान होश्च पितृमेश्व समृज्य विधत्तरः । ५४ १ फलभिपशनम् । दिक्षण तिग्रहः िनर्ग () । हृदये हिरण्यशकलान् संभारयजुर्भिः पात्रचयनं ज्योतिष्मतभिरुपोषणं नारायणाभ्यामुपभ्थानम् । ब्राह्मण एकहते' ति चानुभन्त्रणम् । 'चि सन्ताने' ति हविराडुतिः 'पयासाय

  • ईयुष्ट' इति प्रथवगाहनमत ऊचै पैतृमेधिकम् । आयोदनभाशनान्तात् ए:

ऋत्याचक्षते । तां न साधारणे प्रयुञ्जीत ! नाऽनाचारद्विजानीनामेवं सन्ति ब्रह्ममेधः ? इति । अतैकेन विधानेन सर्वं कृत्वा । मनाहेिता,ि तदुपनयनानि ब्रह्मचारिणश्च दाहयेत् ।। ११ ।। अग्निर्थजुर्भिरित्यादि । अग्यिजुर्भिः-सेनेन्द्रस्य-बाघम्पत ि नान्- वाचस्पते वाचो वीर्येण – सोमसोमम् - वाचम्यतेऽच्छिद्रया वाचा दाहयति । अभिर्यजु:ि-संनेन्द्रस्येति द्वाभ्याम्भुवाकाभ्थामौपासनामिना गृह मनाहिताग्ञ्चि दाहयति । तदुपनयनाग्निा शचारिणं दाहयति । चकारात् निर्मन्येन कपालान्नपनान्निना वा विधुरं विधवाश्च सावित्र्या वा नाहयति । 'अस्मात्त्वभधि' – 'भूः पृथिवीं उच्छतु' - 'भुवोऽन्तरिक्षं ठतुं ' - 'युवर्देिवं गच्छतु' इति चतुर्मिलैरित्येके ! १२ ॥ अस्मादित्यादि । ऋतुर्मिन्त्रैः दाहृदित्यर्थ ।