पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' ग निक्षिप्य 'पुणे तस्मादित्यादि । ब्रामेधेन - 'इमं तं ब्रह्ममेश्रेन विधिना संस्करि यामि’ इति संक्प्य 'ब्रह्मविदाझेोनि परम्' 'भृगुर्वे वारुणिः' इति दक्षि णादिकर्णयोः जप्वा । पूर्वप दानादिमई कृत्वा । सर्वत्र होमकाले विनि स्युगादिभिस्मः दशहलादिभि: जुहुयात्। । 'मेरोरंह' इत्युद्धरणकाले भन् यन् ध्रियमाण' इत्यनुवाकं जपेत् ! अनुमरणे भारद्वाजभतेन ‘इयं नारी । अङ्कः हस्ता 'दिति 'ट्रेत्य न्वा भवितु' नि च समासेन हृदय पाल्चक्षनकाले 'अभिर्यजुर्भि भूत शतं थुिन 'मिनि ५ तथा भा ९ त्रावृत्या करोनि । दहनकाले 'ज्योतिष्मती'मित्वनुवाकेन दहेत् । उपस्थानकाले जः मन्त्र या

प्रयासाय स्वाहा । इत्यनुवाकेन भ्राहुलीजुहुयात

ििन भृत्युसूक्तनानुशासनं कुर्यात् । “आप्यायस्व मदिन्म ' इनिं संगाहनं {यति । 'नरणिर्विश्वदर्शित ? इत्यादित्यभुपतिष्ठन् । 'युष्टत' इनि भानं कुर्यात । अन्यत्सवै पितृमेधवन् । पूर्वं पैतृमेधिकं समन्त्रकं सर्च कृत्वा पश्चादनेोक्तप्रकारेण ब्रह्ममेधविधानेन ब्रहनिष्ठमाहिताग्मिनातिाशिं त्रतचारिणं {