पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रथमः स्वप्डः अथ मृतसंस्काप्रायश्चित्तम् ।। १ । जातकसंस्कारो मृतसंस्काश्चेति द्वै संस्करं भवाः ।। २ ।। जानकसंकारो िनषेकादि, मृतसंस्कारी हनादिः। मृतसंस्काः शरीरस्य दहनमित्याहुः ।। ४ ।। निर्दोषशरीराहुतिग्नेः यिनमा भवति । ५ ।। तया आहुल्या स मृतो देवलोकं गच्छति ।। ६ । गोवः पितुर्मातुश्च योनिवन्धुर्वा पुवस्य विादो मृतस्य शरीरं दाहयन् ि ।। ७ ।। पुत्र औरसः अन्यो इतकादिः भ्रातृपुला ऋा । भ्राता अनुझे ज्येष्ठो वा। मतुर्व थोविन्धुः । गुरुः-निषेकादिकृत् । शिग्योऽन्तेवासी ! ऋविक् यज्ञे आञ्यिं कुर्वाणः मातापितरौ दाहृथति । चा शाब्देो विकल्पार्थः । पत्न्याः - मृतस्य भार्यायाः । पतित्यिादि –पूर्ववत् । वियं मृतां साहयति । पुत्रस्य मृतस्य पिाद्यः दावन्ति । असगोत्रस्सगोो वा यो दाहृतः स व दशाहान्तं कर्म कुर्यात् । पिंडीकरणादीनि श्राद्धानि श्राद्धकर्ते कुर्यादिति केचित् । भृतस्य संस्कारे कृो संस्कर्तुः सर्वसम्पत्समृद्धिस्म । ८ । अन्यथा भ्रूणहत्याबाहोति । ९ ।। इन आरभ्य श्रीवाजपेयि भाप्य संग्रहो मुद्रायते