पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इनः

सावित्रीपूर्वेः द्वादशसूकैः नाध्यायो ह्ययज्ञः नैतिकः । सावित्रीपूर्वे चतुर्वेदादिमन्त्रैः स्वाध्यायोंऽन्यः -यिः । किनैवान्नेन पितृभ्यो दिानं पितृयज्ञः। तथैव । अतििथभ्य इयादि । उपिस्थतेभ्यः भून्यज्ञः वैश्वदेवक्षाले अतिथिभ्योऽभ्यागतेभ्यः यथाशक्ति अन्नदानं तदल भिक्षाभाभ दीयते इति मनुष्यथज्ञः । रात्रावमन्त्रकमिति । समन्स्रकं होभं हुत्वा तूष्णीं बलिरणम् । ब्रह्मणे नमः इत्यादिना बलिदानम् । एी वा कुर्यात् । मानर्मात्रं वैश्वदेविित केचित् । (ति सभट्टशः खण्डः) (अथ अष्टादशः खण्डः) मासे वैश्वदेवे हीने प्राजापत्यं चरित्वा होमद्रव्यं ब्राह्मणेभ्यो दत्त्वा पूर्ववत् भ्थालीपाकमवकीर्णप्रायश्चित्तश्च कृत्वा वैश्वदेवं जुहोति । एवं घण्मासम् । षण्मासेऽतीते चान्द्रायणचरणपूर्वं पूर्वमुक्तं प्रायश्चितं चरेत् । एवमासंवत्सरम् । संवत्सरे हीने पूर्ववत्प्राजापत्य चान्द्रायण तप्रकृच्छ्राचरणं सर्वं कृत्वा वैश्वदेवं पूर्वोक्तक्त् कुर्यात् । मलिलेनाक्षतैर्वेश्वदेवं कुर्यात् परिधानीयवत् । प्रवासे इत्यादि-भवासादौ ब्राचारी गृहस्थो वानप्रस्थो वा हितास्निाहितभिर्विधुरो वा तदौ लौलिकामौ वा वैश्वदेवं जुहुयात् । जले चा जुहोतीति । अन्नेनैव । अमेः जलयोनित्वान् अन्नस्याभावे जले जलेन वैश्वदेवं कुर्यात् । वैश्वदेवान्ते यलनेति-नियमेन अतिथिपूजनाशक्तौ प्रायश्चित्तं कुर्यात् । चतुर्थीव्रतक्रिया-निषेकसंस्कारः । पुन्