पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३६ श्री श्रीनिवासमखिकृत-मात्पर्यचिन्तामणिसहिनम् (अथ पञ्चदशः खण्डः) व्रीहिभिरमिहोत्रहविषा वा । श्रौते अमिहोत्र हवेिद्रव्याप्युक्तानि । 'क्षीरमाज्यं दधिं यवागूः अन्न तंडुलाः पिष्ट सोमरस इति । ऐतेष्वन्यतमेन होस इष्ट । साथं होमे हीने इत्यादि । साय होमे हीने तव्येण प्रातहॉमकाले अझये स्वाहा वैश्वानराय स्वाहा इति प्रायश्चित्ताहुती हुत्वा पूर्ववत् सायमाहुती जुहुयात् । प्रातहॉमे होने सायं होमकाले अझये स्वाहा पथिकृते स्वाहा इति प्रायश्चित्ताहुती हुत्वा प्रातराहुती जुहुयात् । इति षष्टः पटलः (इति पञ्चदशः खण्डः) अथ सप्तमः पटलः (अथ षोडशः खण्डः) पूर्ववत् । जातवेदो भुवनस्येति मस्रो ज्ञाप्यते । यधरण्यामारोपितोऽस्यमिः तं. अथ लौकिकारण्यां वा मथित्वा यद्वा व्याहृत्या श्रोत्रियागारात् स्वगृहाद्वा आनीय फन्या सह प्राणनाथम्य पुनराधानं करिप्य इति संक्रल्य आधारं जुहुयात् । पूर्णाहुतीत्यादि । मन्त्रपरेि भाषापूर्वमुक्ता । व्याहृतीश्च चतुष्कृत्वः! आज्यग्रहणं कृत्वैव होतथ्यम्। प्रत्येक मेित्युक्तः । एता एव पुनराधानाहुतयः पूर्णाहुयाद्यः । पूर्ववौपासनं-साथै होमपूर्व हुत्वाऽन्तहोमं जुहोति । औपासनं धार्थमित्यादि । यजमानः नित्य होमान्ते पाणिभ्यामरणी आदाय अमेरुपरि धारयन् अयन्ते योनिरिति प्रति तप्यामि तत्राहरेत् । होमकाले प्राप्त पुनस्तामरणिं प्राक्क्षीर्ष निधाय मथित्वा तममेिं प्राझे निधाय होमं जुहुयात् । अथवा - अरण्यारोपणाकरणे अशक्तस्तु 'याते अग्रे' इति स्वपाणी प्रतप्य तमूष्माणमाघ्राय आत्मनि स्वहृदये समारोप्य होमकाले तमग्मुिपावरोहेति लोकिकाग्रावरोध्यं जुहुयात् । आत्मारोपिताप्तिः यजमानः, नाप्सु निमज्जेत् । स्रीशूद्रादिसंभाषणपरिवेषणादीन् वर्जयेत् । अत एवं कर्तुमशक्तः आश्वत्थखादिरालाशानामन्यतमेष्वेकां साग्रां समिध मादाय उपावरोहेति यावदीपकृष्णवर्णा स्यात् तावत्सन्तप्यानि तत आरोपयेत्। लैविकास्रौ पूर्ववत् होमकाले समवरोप्य जुहुयात् । सूतकप्रेतकयोः ब्रझचारिणा स्वेन असपिंडेनान्येन वा. नित्यहोमः कार्यः । तदसंभवे आशौचान्ते मथितममेिं समिधे वा लौकिकाझाक्बरोप्य पूर्ववत्प्रायश्चित्तं द्वादशाहात्कृत्वा जुहोति । यद्यात्मन्यारोपितोऽनिः, आशौचान्ते पुनराधानमेव । भासे विच्छिन्ने