पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(इनि त्रयोदशः स्वग्:) (अथ चतु 2ा त्रिवर्धाश्च प्रतीक्षाकालः' इनि । अनने उन्कले अनुजस्य विवाहे निधिते तन्मासात्मागेकमिन् काले ऋामाननुमन्थ पूर्बध्दाकृनिदहनं पिंडीकरणान्त

{{ मावर्तनं कृत्वा विवाहं कुरुते ! भिमन् पुनरागते इति । उपgन्योक्तप्रायश्चितं विवाहश्च कारयित्वा नुजश्च भायश्चित्तपूर्क पुनर्विवाहं कुरुते । ब्रह्महत्याथै िित । आदिशाटतेन महापातकानि कुष्ठादिमहारेोगापस्मान्मन्दांगवैकल्थ अनुजः बान्धवसन्निौ ज्येष्ठनिष्टदोषान् निवेद्य तैरनुज्ञाः स्यं वारिपूर्ण ऋटमादाश्च स्वन्य ज्येष्ठस्य चान्तरे भूभ्यामुत्क्षप्य ज्येष्ठ त्यक्ता स्वयं विवाहं कुरुते । यदि येष्ठः कालान्तरे शुद्धो भवेत् तदा पूर्ववद्रयः प्रायश्चित्पूर्वं पुनस्संस्काराः कार्या: । विवाहान्ते इत्यादि। औपास नाझिमरण्यां समियात्मनि वा आरोप्य तमभिं वधूव होमकालात् प्रागेव स्वगृहमानीथ। 3ारां- इदमुपलक्षणम्। पूर्वम्यां वायत्र्यामन्यत्र वा उचिते देशे ोऽः::ि निरो धार्यः, थावञ्जीवं धारयितुं संरक्षितुं