पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३४ एकदिनमनशनं वा । 'पाहिनो अम' इत्यदिहोमः प्रायश्चित्तार्थम् । एवं पञ्चदशरात्रं क्षानादैौ होने.द्विगुणं मासहीने चतुर्गुणं प्रतिमासं प्राजापत्कृच्छू चतुर्गुणादिवृद्धया अवकीर्णप्रायश्चित्तञ्च कुर्यात् । (इति नवमः खण्डः) इति अथ पञ्चमः पटल: (अथ दशमः खण्ड;) पुनरुपनयनप्रयोगो वक्ष्यते । वपनमेखलेत्यादि । अश्माधिरोहण क्स्रोतरीय यज्ञोपवीतधारण उपनथनाचार शिक्षण साविध्युपदेशाश्च वज्र्यन्ते (?) । मतान्तरमाह अंथचेति । अथवा अक्षौ । धृतं पाले संगृह्य उत्यूय पर्यमिं कृत्वा सावित्रीमष्टोत्तरशतमावत्यै जप्त्वा घृतं भक्षयेत् । तत्राप्यशक्तौ गुरोरच्छिष्ट वां भुञ्जीत । ततः शुद्धो भवति । उपन्यनसंस्कारवान् भवति । (इतेि दशमः खण्डः) (अथ एकादशः खण्डः) पारायणश्तेत्यादि । क्तानां बन्धो विसर्ग चैकः संस्कारः। चतुरावत्यै हुला - एवं प्रायश्चितं हुत्वा कालातीतानामकृ तानाञ्च वेदन्तानां बन्धं विसर्ग ऋतकांडाध्ययनश्च कुर्यात् । श्रावणहोममित्यादि । एवं प्रतिसंवत्सरमासमावर्तनात्कर्तव्यम् । त्रैवार्षिकमित्येके । ततः पश्चात् सहस्र सावित्रीजयः कार्यः (इति कादशः खण्डः) । (अथ द्वादशः खण्डः) तस्मादासुरेणेत्यादि । ब्राह्मणस्य असुराद्या आपकल्प भवति । ततः प्रायश्चित्तस्मृतिः, ब्राहादिष्वेकेन विधिना पुनर्विवाह स्मृतिश्ध। अन्यथेति । कन्यागमनप्रायश्धि मन्वादिभिरुत्तं सान्तपन्कृच्छू चरित्वा गोमूहिण्थादिदानानि. दत्वा पूर्वोक्तबाई यदिादित्यादिप्रायश्चितं हुत्वा विधिवद्विवाहं करोति । (इति द्वादशः खण्डः) इति पञ्चमः पटलः । अथ षष्ठः पटलः (अथ त्रयोदशः खण्ड) रजःप्राप्तौ-प्रसिकाया मथवा साक्षात् प्राप्तौ प्रलोभ्य तामाश्झाव अज्ञात्वा वा विवाहे निवृते, पश्चात् ततो ज्ञाने कृच्छ्च रणपूर्वकं प्रायश्चितं पुनविाहश्च । तक्रियापरिसमाप्ती सा वधूरशुचिर्भवतीति । तत्तन्वान्ते तां वधू पहिर्वेिक्हास्य बतुर्थेऽनि ऋतुषातया सह आझेयस्थालीपाक नियहोम वैश्वदेवान् यथाक्रमं कुर्यात् । ज्येष्ठ तिष्ठी त्यादि । ज्येष्ठ अकृतविवाहे पराशरमतेन अपरिगृहीतामिहोले अकृतसोमे का