पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३३ (अथ सप्तमः खण्डः) अथ चतुर्थः पटः ! मातुलादिषु-आदिशब्देन विद्वान् विधिज्ञश्चोच्यते । तेन योजयति - उपनीतं चटुं नाशयतीनि तान्पर्यम् । अन्यं ब्राक्षणम् – आचार्यलक्षणसंपन्ने भजेत । याधीत्यादि-यारिपस्मादिः, दुर्भिक्षं क्षामः। आदिशब्देन शजविरादयः । अन्यजातै-चंडालादै, यूने शट्रे तथा अनुलोम्प्रतिलोभादौ वा । समाश्रिते--तदन्नपानादिसंकरे स,ि ब्राह्मणाननुः ज्ञाप्य तैरुतं तदनुरूपकृछादिप्रायश्चित्तं चरित्वा, शुभूम्यादीन दत्वा आदिशब्देन यथानेोदनोदितानि तिलपात्रादीनि गृह्यन्ते । दानानि द्राक्ष शेभ्यः ! {इति स्तमः खण्डः (अथ अष्टमः खण्डः) अौ समिद्भिः जुहुयात् । उपनयनाौ विहीने-निमज्ज्य, शरीरार्ध निमज्य नारायणं ध्यायन् केशाचैनममिः दिणु स्मरणं कुर्वन् 'सुंबकाय स्वाहेति मन्त्रसमुचितेन | ऋतञ्च सत्यछे' त्यक्ष्मर्षण सूतेन पापापनोदनं कृत्वा वासः रिभाष आचम्य 'अतो देव'दिमन्त्रान् जपति । पुनस्सन्ध्यामात् । एक इति मतान्तरम् । प्रातस्सध्याहीने आमव्याङ्कात्, माभ्याक्षिकहीने आसन्ध्यागमात् सायंसन्थहीने परेद्युराग्रात्स्सन्ध्याग्मात् अनशन्भोजनं स्थित्वा. पूर्ववत्सात्वा अतीतां सन्ध्यामुपास्य तात्कालेिकीं सन्ध्यामुपासीतेति ! सन्ध्याकालेऽतीते पूर्ववत्सन्ध्यामुपास्य कालातिक्रमप्राय धत्ताथै चतुर्थमध्ये सव्याहृतिभिरभिमन्य निक्षिपेदित्येके । सर्पणहीने इति । काले काले वा परेघु द्विगुणतर्पणम् । प्रातस्समिद्धोमे इति । यथाहृतदिति स तत्रं सकृदेव कृत्वा मन्त्रावृत्या समिद्धोमं घोडशसमिद्भिः कुर्यात् । दिनद्वये सानादाविति । आदिशब्देन खानसन्ध्योपासनतर्पणन्नक्षयज्ञसमिद्धेोमेष्वन्यतमस्य सर्वस्य वा हीने चतुर्थेऽहनि पूर्ववत् हानजादिकं कृत्वा तद्मावुक्तप्रायश्चितं जुहुयात् । (इति अष्टमः खण्डः) (अथ नवमः खण्डः) पादकृच्छुम् । एकभक्तानक्कायावितानशनत्रतेन चतुर्दिनसाध्यं प्रायश्धितं प्राजापत्यकृच्छू, तस्य चतुर्थो भाग: पादकृच्छू तदशक्ती