पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः पटल: (अथ तृतीयः रू६डः, गर्भवकृश-गर्भाकारं सुवर्णेन कारयित्वा कार्यान्ते सौवर्ण वस्तु ब्राह्मणेभ्यो दद्यात् । विष्णुवलिः कन्तव्य दत्यन्तावश्यकत्वं ज्ञायते । 'गये मास् ष्टमे विष्णुबलि कुर्याद्यथाविधि । द्रष्टयानि । 'यस्य मे श्रिय मित्यादि श्रुतयश्च तैरुपाता गाझाः । पूर्वपूर्वस्य गर्भाधानादेः कालातिपन्नस्य उत्तरोत्तरेण पुंसक्नादिना स्ह्याचरणं युक्तम् । तदसंभवे प्रसवकालापूर्वे वा कर्तव्यम् । तत्राप्यसंभवे जातकर्मादिभिस्सह गर्भ संस्काराः कर्तव्याः, 'गर्भाधानादि चैलकान्तेषु हीनेषु त्त्रयित्वा भकहोमे कुर्याचे दिथुतस्त्र वक्ष्यमाणत्वात् । पितुरोपासनौ-पितुरिति गर्भस्थशिशुभूि योच्यते । तन्द्रिता – शिशोः पितामह। ! योनिबन्धुः – शिशोः भात् पित्रादिः । अन्येषु संस्कर्तृषु * यजमानस्य फल अनेन कर्मणा संस्कारेप्य'. मीति संकल्पः । कमिन् प्रथमे गर्भ कृताः अकृताञ् संस्कागः प्रतिगर्भ कर्तव्या इति केचिद्वदन्ति । नैतत्साधु । (इति तृतीयः खण्डः) (अथ चतुर्थः स्रुण्ड;) आशैौचं विधीयते । श्रोत्रियस्थहितामेकाह माशैोचभनाहिताग्रश्रेोत्रियस्य त्मिन्येषां दशरात्रमिति केचिद्वदन्ति । चतुर्थे दशरात्रन् पञ्चमे ड़ाले सप्तमे पुंसूतकं नास्तीति पराशरः (४) । सन्ध्री पासनादीति । आदिशब्देन जपतर्पण ब्रह्मयज्ञ नित्यौपासन वैश्वदेवा गृह्यन्ते । स्वाध्यायो वेदाध्ययनमध्यापन, दान्मन्नदानादिकं तस्य प्रतिमहञ्च वर्जयति । याबदाशीच तावत् परित्यजेत् । ग्रहणे संग्राझे दानं कर्तव्यमिति केचित् । क्षानमन्त्रकं सदा कर्तव्यमेव । अमिहोत्राद्विनित्यहोमकार्यमन्येन असडेिन ब्रह्मचारिणा वा कारयेत ।. (इति चतुर्थः खण्डः) इत िद्वतीयः पटल । अथ तृतीयः १टल; (अथ पञ्चमः स्वण्ड) नक्षत्रहोमे होने इत्यादि । हीने कर्मणि प्रथमं प्रायश्चित्तहोमं हुत्वा अतिक्रान्तहोममुत्तरेणसह जुहुयात् । । दशमे द्वादशे वा मासे । पूर्वस्य उक्तस्यासंभवे अन्यस्मिन् शुमे मासे कुयादिति वाशब्दार्थः । (इति पञ्चमः खण्डः);