पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री धीनिवास्मविकृत-तात्पर्यन्तिामणिसहितम् तत्पदानि – पादनिक्षेपणस्थानानि । परिस्तरणादिाहे - कात्स्येन दहे, यत्र कुत्रचिद्दाहे वा । भेदे – इतस्ततो व्यत्ययन चालिते । छेदे – कृते । नाशे सर्वनाशे, अलब्धे वा । तत्तत्स्थाने संयोज्य । सर्वनाशे पुनरन्यद्भगृहीत्वा उक्तस्थाने निदयात् । भेदादौ तदेव यथापूर्व निदध्यात । सर्वेषां होमानां यूनातिरेकक्रियोलीयविपर्यासादै अंतहोमप्रायश्चित्तोक्ताहुती; विष्णोर्नुकादिन्द्रिा हुत्याश्रक्तिादीन् हुत्वा व्याहृतर्महाव्याहृतः गायलीं. साबित्रीं मिन्दाहुती वैष्णवध चतुरावत् दोषगौरवे जुहुयात् । लाघवे सकृजुहुयात् । अथवा वैष्णवमिदंविष्णुरित्यक् मृचं जुहुया व्याहृतीश्च (इति प्रथमः खण्डः) । (अध द्वितीयः खण्डः) आहुः – केचिद्वदन्ति । सूत्रकारमतभन्यदिति पूर्वमेवोक्तछ । स्वभार्यायामित्यादि । चतुर्थेऽहनि उक्तहोमं कृत्वा गच्छेत् । चतुर्थेऽहन्यसंभवे षोडशसु त्रिषु एकस्थामृतुसंगमनं विधीयते ; . तत्राकरणे प्रायश्चित्तम् । पुत्रहीनायां-बन्ध्यायां, मृतप्रजायां वा । नान्यथा । पतिंत्रता फ्युः शुश्रूषा ऋतं यस्यास्त । साध्वी-साधुगुणा । सर्वां सिद्धिं-स्वर्गापवर्गाँ तस्मात् पुरुषार्थसाधनोद्दिष्टाम् । दुष्ट – अननुकूलाम्। दैविकेन सहैकाहे पैतृक वकृते च - दैविकेन कर्मणा सह ए६ हे संस्काराचरणदिन एर कृते। साधारण श्राद्धबुद्धया पैतृकवस्कृते च । पूर्वेद्युः-सं करणदिनत्यूर्वस्मिन् दिने । यद्यपर राठौ वा संस्कारकरणं, तदहि पूर्वाहे वा यथासमुदाचारं दैविकवत्कुंर्यात् । उद्यतं वा ददाति-आह्वर्णभोजनं कर्तुमशक्तः होमं हुवा, आमं दद्यात् । तस्राप्यशक्तौ होमं कृत्वा यसै कसैविद्राह्मणाय हेिरप्यं शरावपूर्णमोदनं वा दद्यात् । पूर्वेद्युरेवं कर्तुमशक्तः क्रन्वितः शक्तो वा सद्यः पृथगेव होमं हुत्वा ब्राह्मणभोजनार्थमामं िहरण्यं धा दद्यात् । एवैनान्दीमुखं कृत्वा तदानीमेच 'या सुगन्धा' दिना कुंभाद्भिरभिषेचनं प्रेक्षणे वा कृत्वा तसत्कर्मणि प्रवर्तेत । तथा श्रौते सूत्रकार । 'दूर्वाक्षतयुक्तोदकुंभं निधाय पूर्ववदैविकं पैतृकश्च हुत्वा तदानीमुदकुंभाद्वि' 'या सुगन्धा रसा' इति यजमानमभििषच्य पुण्याहं वाचयति । इति । :(इति द्वितीयः खण्डः) इति प्रथमः पटलः ।