पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

होमाले की वस्यां दिश्यासीनः कर्म करोति तन्मुिखमासीनः । सर्वश्या दायाधारे – अधारे अकृते ! क्रियापे – आधारांपिकायाः कस्याश्चिन्नि याया लोपे । विपक्षले – विपरीताचरणे ! माणवर्जिते - होने .. क्तदुक्त निद्रद्धात् । कूचविी संकल्प्य स्वयमेव तत्तन्मन्त्रोधास्णादिकं कृत्वा इत्यादौ सधैं बर्हिः, प्रत्येकं युग्मं -युगलं द्वौ द्वै चतुरश्चानुरं वा । परिस्तरण बर्हिः परिधीश्च, सर्वे परिमार्जनं परिषेचनं कुंडस्य संडिलस्य प्राच्यामुद्दीच्याश्च । वाशाळश्वाथे । अग्रम्-परितरणादीनां चर्हिां परिधीनाश्चामाणि । अन्तान् अदितेऽनुमन्यस्वेत्यादि मार्जनं, उद्भयमानम्यिाद्युलेखनञ्च । दैविक्रे यंतत्यैतृके वैपरीत्येनेत्युक्तं भवति। ब्रह्मसोमकूच उत्पन्नबिले प्रणिभित्रेि , बर्षिष्ठसमिधा समिधौ आधाराहुसी युक्तोवहाद्याहुतयश्च यथोक्त दैविकौतृकयोः समाना मान्तवन्तः, न वैपरीत्यम् । तेषां सर्वदा दैविकलेनैव निर्वाहात् । होमे न्यूनातिरिक्त चेति । होने - संख्याही तत्तदाहुतिप्रमाणादिहीने, संख्याधिके आहुतिप्रमाणाधिक्ये च । विशेषे अनुक्त-अनेन जुहुआदिति पात्रविशेषेऽनुते तत्र सुवेण होमः कर्तव्यः। हविप्यन्नादिद्रव्यविशेषेऽत्ते आज्यमेव होमदत्यम्। आज्यञ्च गव्यमाजमाविकं माहिषं वा घृतं, यथालाभम् । एतेषाञ्चालने शुद्धेन तैलेनाज्यमिश्रेण अज्ञेन बवावा ििष्टकेन क्षीरेण दवा तंडुलैः अन्येन वा अमिहोत्रहविषा श्रौतोतेन द्रव्येण । मन्त्रानुक्तौ व्याहृतिर्मन्त्रः । पिपीलिका दीति ।' आदिशब्देन स स्वेदजाः शलभादयश्च गृह्यन्ते । माजरादिमने