पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२८ कात्यायनः– प्रजापतिः - श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् हुत्वा विश्च बहुलं नैवेद्यञ्च समर्धयेत् । अधिासाक्षिमोौ च लन्यासविधिं विना । अन्यत्सर्वे पूर्ववस्थात् पुन:स्थापनकर्मणि' । इति 'पितृयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च । अनिष्ठु नवयज्ञेन नवानप्राशने तथा । भोजने पिततान्नस्य चतुर्वैश्वानरो भवेत्'। इति ‘दर्शश्च पूर्णमासश्च लुत्वा चोभयमेव च। एकस्मिन् कृच्छूपादेन द्वयेोरधेन शोधनम् । हवियज्ञेष्वशक्तस्य लुप्तमप्येकमतिः । प्राजापत्येन शुद्धचेत पाकसंस्थाक्षु चैव हि। सन्ध्योपासनहानीं तु त्यिक्षानं विलोप्य च । इतःपरं दीक्षितीयतात्पर्यचिन्तामणिव्याख्यानं न लभ्यते । अथ निषेकादि, ऋतौ संगमनं, गर्भाधानकालेऽतीते, कुमारंस्य कुमार्याश्च, नक्षत्रहोमे हीने, अथ निषेकादीनां, ब्राह्मण्यां ब्राह्मणात्, उपनयनप्रभृति, अथात्रकीर्णप्रायश्चित्तं, अथातः पुनरुपनयनं, पारायण व्रतबन्धबेिसों, ब्राह्मणेो ब्राह्मणीं, रजःप्राप्तौ, परदेशं गते, पाणिग्रहण प्रभृति, अथातः पुनराधानं, ब्रह्मयज्ञो देवयज्ञः, यहे होमे विच्छिन्ने, अथातः पाकयज्ञसंस्थानां, पिंडपितृयज्ञे मासि श्राद्धे चेति विंशतिः ।।

  • इति श्रीमत्कौशिकवंश्येन गोविदाचार्यसूनुना वेदान्ताचार्यक्र्येण

श्रीनिवासाल्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने [षप्ठप्रश्नं