पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिंडपितृयज्ञे मासिश्राद्धे च हीने अष्टकाव प्रायश्चित् जुहोति ।। १ । चैत्रीयङ्गविहीने चरुं पक् आज्येन परुणा सौम्यं श्रीदेवत्यं विष्णुक्त मिन्दाहुत्याश्रावितादीन् हुत्वा पुर्वेषबैत्र्या यजेत ।। २ ।। आश्वयुजीयज्ञविहीने चरै पकृा आज्यचरुभ्यां रुद्रसूक्त मिन्दा इत्याश्रावितादीन् हुत्वा पूर्ववदाश्वयुज्या यजेत् ।। ३ ।। प्रातहॊमान्ते विष्णोर्नित्याने इीले मायं द्विगुणं, सायं नेि प्रातद्विगुणमर्चनं विनिवेदनश्च कुर्यात् ॥ ४ ॥ द्वादशाहेऽतीते पुरुषसूक्तविष्णुक्ताभ्यां हुत्वा पूर्ववदयध्यै पूर्ववदित्यादि । एककालं द्विकाॐ वा यथेष्टं स्यात् गृहाचैन 'मित्यत्रिः। अशक्तावेक कालयूजने कृतेऽप्यदोष इत्यर्थः । गृह्यः ‘सायं प्रातश्च िद्वगुणं द्वगुणं स्यात्मयोगतः। अर्वाक् च द्वादशाहात् अर्चाद्दीने अयं विधि । अतेि द्वादशाहे तु प्रायश्चित्तविधिस्त्वयम् । हुवा पुरुषसूक्तन वैष्णवं जुहुयात्क्रमात् ॥ विष्णुसूक्तनार्चयित्वा पूर्ववद्वै िनवेदयेत्। कुर्यादाब्वादेवमेव पुनः संस्थापनं तत । पुनः प्रतिष्ठा तत्र स्यात् अन्यत्र स्रपनं भवेत् । वैष्णवं पैरुवं सूतं श्रीसूक्त भूमिसूक्तकम् ॥