पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथातः पाकयज्ञसंस्थानां प्रायश्चित्तम् ।। १ ।। द्वाविशद्यज्ञेषु पञ्चमहायज्ञानुष्ठानं प्रथमो यज्ञः ॥ २ ॥ तस्य प्रायश्चित्तं पूर्वमेवीत म् ।। ३ ।। पर्वणि स्थालीपाकहोमे हीने पादकृच्छूमृपवासं च कृत्वा अग्रि प्रणम्य प्राणायामं कृत्वा अभिदवत्यं पथिकृद्दवत्यश्च स्थान्यां द्वैः चरू पक्ता अ िपरितीर्थ परिषिच्य आज्येन आग्नेयं सौम्यं स्विष्टाकारं मिन्दाहुती वैष्णवं व्याहृत्यन्तं हुत्वा पूर्ववत् स्थालीपाकं द्विगुणं जुहुयात् ।। ४ ।। पर्वणीत्यादि । द्वैो चरू - 'अझये जुष्टममये पथिकृतं जुष्ट'मिति । जुहूयात् - 'अझये स्वाहा ' - 'अमये पथिकृते स्वाहा' इति च जुहुयात् । गृह्यः- ‘स्थालीपाकविहीनन्तु बहूनामप्यितक्रमे। चान्द्रायणं चरित्वक् प्रायश्चित्तं विधीयते । सूत्रोक्तपङ्गुणं वापि कृत्वाऽभ्यासविधौ भवेत्' । सर्वाधानी अनश्चित् लौकिके कुर्यात् । दक्षिणाभात्येिकं । औपासनोत्तकर्माणि लौकिकामौ चरेबुधः' । इति वचनात् । पूर्ववदित्यादि - स्थालीपाकानाहुतिं द्विगुणं जुहुयात् । आग्रयणहोमे हीने नवान्ने भुक्ते पाद्कृञ्ळूमुपवासं वा कृत्वा स्थाल्यामैन्द्राग् िचरुं श्रषयित्वा पनाऽज्यमिश्रेण आग्नेयमैन्द्र वैश्वदेवं खिष्टाकारं पूर्णाहुती वैष्णवञ्च हुत्वा पूर्वदाग्रयणं कृत्वा ब्राह्मणान् भोजयित्वा नान्नं भुञ्जीत । ५ ॥ आग्रयणेत्यादि ।' थाल्यामैन्द्राग्नि च श्रपयित्वा - अन्यस्था ल्यामाग्रयणदेवताभ्यश्च पक्ता होमकाले आज्यमिश्रेण केन शिष्टवरुणा