पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.२४ श्री श्रीनिवास्रमखिकृत-तात्पर्धचिन्तामणिसहितम् 3ान्नाभावे जलेनैव नैश्वदेवं कुर्यात् ॥ ४ ॥ पिष्ट प्रश्न प:ि – 'पकाभावे प्रकसे वा तंडुलानैौषर्थस्तु वा । पयो दधि घृतं चापि कन्दमूलफलानि हा । यो यजेद्देवयज्ञौ जलं वाऽपत्सु वा जयेत् ॥ इति 'वैदिके लौकिके वापि भुक्तच्छिष्ट जले स्थिते । वैश्वदेवं द्वजैः कायै पञ्चसूनाप्नुतये । । इि वैश्वदेवान्ते यत्नेनालिछिमभ्यागतश्च भोजयति ॥ ५ ।। वैश्वदेवान्त इत्यादि । अतिथ्यभ्यागतलक्षणं पूर्वमेवोक्तम् । तयोरागतोभोजले हीने धैश्वदेववत्प्रायश्चित्तं करोति । ६ ।। तयोरित्यादि । वैश्वदेववत्प्रायश्चित्तं – अतिथ्यभ्यागतोभेजने हीने 'मनो ज्योति 'िित प्रायश्चित्तं जुहोति ! यहे हीने तन्तुमतीः वैष्णवध जुहुयात् । अशक्तोऽप्य भिक्षां वा दत्वा भोजयेत् । पाणिग्रहणप्रभृतेि गृहस्थधर्माण्यनुतिष्ठत ॥ ७ ॥ चतुर्थीव्रतक्रियाहीने संगमने कृते चान्द्रायणं चरित्वा अग्रिमोपासनमाधाय वैष्णवं ब्राक्षमार्षमाग्नेयं बार्हस्पत्यश्च हुत्वा पुनश्चतुर्थीहोमं कुर्यात् ।। ८ ।। औपासने स्थालीपाकादीन् पाकयज्ञसंस्थान् जुहोति ॥ ९ ॥ इति श्रीमत्कौशिकवंश्येन गोन्दािचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणैौ षष्ठप्रश्ने अष्टादशः खण्डः ।