पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यहे होमे हीने (विछिन्न) 'तन्तुं तन्न् ' इत्यादिनन्तुम्ली ध्णवं जुहुयात् ॥ १ ॥ द्वादशाहे अग्रावोपासने स्थालीपाकं कृत्वा . पूर्ववदनकीर्ण प्रायश्चित् जुहोनि ।। २ ।। द्वादशाह इत्यादि । गृहः- 'औषाग्नय द्विगुणं वैश्वदेवे रेडुधः' । इनि

  • होमाद्रव्यं भ्राह्मणेभ्यो दत्वा ऋा यदि होमयेत् ।

वृष्टिप्राथमितं धान्यं त्रिप्रस्थममितं घृतम् । होमळून्यं वत्सरस्य भासादावेव होमयेत् । मासे मासे तु कृच्छू स्यात् षण्मासे द्विगुणं भवेत् ॥ त्रिगुणं नवमार्चमब्दादूर्व चतुर्गुणम् । मासार्धे कृच्छ्युमन्तु पञ्च कृच्छूणि वसरे । ब द्वितीयवर्षान्तं दशकृच्छ्राणि योजयेत् । ततस्तृतीयवर्षान्ते शिकृच्छ्रमुदीरितम् । ततः परेषामब्दानां प्रत्येकं दश उच्यते । ज्ञानतो द्विगुणं कल्प्यं नातिक्यानुिगुणं भवेत् । प्रमादाद्विगु वार्ध पादं वा गुणवर्तने । इतीदं प्रायश्चित्तमौपासनस्, द्विगुणं वैधदेवे । प्रवासेऽध्वनि पश्स्य गेहे च भोक्ष्यन् लौकिकाझाविन्धनाभावे भमापोख अंगारें, अंगाराभावे जले ा जुहोति ।। ३ ।। प्रवास इत्यादि । लौकिकाग्नौ जुहुयात् ।