पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तदशः खण्डः ब्रह्मयज्ञो देवयज्ञः पिठयज्ञो भूतयज्ञो मनुष्यश्चेति पञ्च महायज्ञाः ॥ १ ॥ सावित्रीपूर्व नित्यं 'इपं त्वोर्जत्वा' इति यथाकामं नैमित्तिके सावित्रीपूर्वैः द्वादशभूतैः 'अमिीले पुरोहितं- 'इपे त्वोर्जत्वा 'अर आय'ि-शून्नो देवी िित चतुर्वेदादिमन्त्रैव स्वाध्यायो पकेनान्नेन वैश्वदेवेन देवेभ्यो होमो देवयज्ञः । ३ ।। पितृभ्यो बलिईरयणं पितृयज्ञः ॥ ४ ॥ भूतेभ्यो बलिदानं भूतयज्ञः ।। ५ ।। अतिथिभ्योऽभ्यागतेभ्योऽन्नप्रदानं मनुष्यज्ञः ।। ६ ।। गृहस्थो यत्पर्क भुञ्जीत पकेन तेन भोक्ष्यन् अभोक्ष्यन्वापि स्वगृहे तखिन्नौपामनागौ लौकिकाग्रंौ व सायं प्रातर्वेश्वदेवं जुहुयात् ॥ ७ राखिावमन्तकै बलेिहरणं पत्नी धा करोति । ८ ।। एकाहे वैश्वदेवहीमे हीने 'मनो ज्योति' रिनि प्रायश्चित् हुत्वा वैश्वदेवं जुहुयात् ॥ ९ ।

  • इति श्रीमत्कौशिकश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण

श्रीनिवासस्यजना विचिते श्रीवैखानसमूवव्याख्याने तात्पर्यचिन्तामणैौ षष्ठप्रक्षे सप्तदशः खण्डः ॥

  • अस्थ खण्डस्य व्याख्यानं नोपलभ्यते ।