पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथात् इत्यादि । अतः-'अझामयन्तरसंसर्गदिदोपैर्विच्छिले सति । अतः – ‘वीरहा वा एम् देवानां योऽग्मुिद्धाशते' इति श्रुतिः ! धाय पूर्ववदाघारं झुहुयात् ।। २ ।। गृहीत्वा पूर्णाहुती जुहोति ।। ३ ।। अििमत्यादि । आधारान्ते अमेिं परिषिच्य उत्तमाज्यमिति । अहविरेव तद्यदनुपूत' िमति श्रुतेः । ध्रुवेणादाय सुचि-जुहां धतुर्तृहीतं गृहीत्वा पूर्णाहुती जुहोति । आहुतिद्वयं पूर्णाहुतिः। तथा चतुर्गुहीतं गृहीत्वा 'तन्तुं तन्वन्'-'उद्बुध्यस्वाग्ने। 'वर्थात्रिंशत्तन्तवः' इति तन्मतीतिस्रः, 'अग्नेऽभ्यावर्तिन् ' .. 'अग्ने अंगिर ' - 'पुनरुजः – 'सदस्या । इत्यभ्यावर्तनीश्नः , 'मनी ज्योति' रिति मनस्वतीं, 'प्रजापने न त्वत् - 'प्रजापनिर्जयान्' इति प्राजापत्ये, 'अन्वभिरुषसां’ इत्यनुल्यां, 'अयाश्चाग्नेः' इति प्रायश्चि त्तीय ‘उद्वयं तमस’ इति ज्योतिष्मती, 'आयुर्दा अग्र' इत्थायुर्दा, मिन्दाहुती व्याहृतीश्च प्रत्ये चतुर्गहीतं गृहीत्वा पुनगधानै हुत्वा पूर्ववदैौपासनं जुहोति ॥ ४ ॥ तथेत्यादि । श्रौ मनं जुहोति ‘यदा सन्धीयते कलिः प्रायश्चित्पुरस्सरम् । सायमारभ्य जुहुयादाहुतीनां चतुष्टयम्' } इते वचनात् सायमारभ्य आहुतिचतुष्टयं जुहुयात् ।