पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदशः खण्डः = = पाणिग्रहणप्रभृति गृहस्थोऽपि नित्यं खानं मन्ध्योपासनं अक्ष यज्ञश्च कृत्वा नित्यमग्न्याधानाद्विाद्दाग्रावौपासने परिस्तीर्य परिषिच्य सायं ग्रानत्रीहिभिरग्रिहोवदृषिा वा होमं जुहुणत् ॥ १ ॥ पाणिग्रहणेत्यादि । अग्न्याधानात्-यावदग्न्याधानं जुहोति । करणे अभ्युदयः अकरणे न दोषः । आवश्यकत्वेन पूर्वमनुक्तत्वात् । अनि होत्रहविषा वा - पयसा तंडुलैः यवैयैः होमो भवति । सायं होमे हीने प्रातः 'अगये स्वाहा '-' वश्वानराय स्वाहा' इति, प्रातहॉम ने साथं 'अग्ये स्वाहा' - 'पथिकृते स्वाहा । इति प्राय श्चित्ताहुर्तः त्वा पूर्व दात्र्यहाञ्जुहोति ।। २ ।। मायं हीने इत्यादि । प्रायश्चित्ताहुतीः– अनुक्तत्वादाज्येन प्राय चिताहुती इति केचित । अन्निहोत्रहविषा कंचित्कुर्वन्ति । 'अमये पथिकृते स्वाहा' इत्येकाहुतिरिति भास्करेणोक्तम् । 'अमये स्वाहा'-'पथिकृते स्वाहा ।--'अझये स्वाहा :- 'वैश्वानग्य स्वाहा' इति केचित् कुर्वन्ति । औपाने अजस्र वर्तमाने त्र्यहे होमे विच्छिन्ने पतिरेकोप सद्योऽ,गते क्षिप्रै ग,ाभ्यन्तरे अग् िध्यात्वा तद्भस्म 'अयन्ते ोनि'ििन समिधमारोय 'उद्बुद्धयस्व' इति लैौकिकाग्नौ समिधं निधाय पूर्ववत्प्रायश्चित्तं न्बा निन्यं जुहुयात् ।। ४ ।। अनुगते महेऽतीते अन्याग्निनापि संसर्गे च पत्नी प्राजापत्य पादकृन्छं वा परेिकोषमासं कृत्वा पुनराधानं कुर्यात् ॥ ५ ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवामाप्ययज्वना विरचिते श्रीवैखानससूलव्याख्याने त्यचिन्तामणौ षgप्रक्षे पञ्चदशः खण्ड