पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२० श्री श्रीनिवासमविकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्न औपासनं धार्थ कर्तुमशक्तोऽधानं गमिष्यन्दापि 'श्रयन्ते योनि पित्यश्ध्यां समारोप्य पुनः 'जातवेद' इत्यहरहर्मथित्वा जुहुयात् ।।५।। अथवा ‘याते अग्ने' इत्यात्मनि 'उपाधरोह' इति समिि चा समारोऽथ तेनैव लौकिकश्झावबरोप्य जुहुयात् ।। ६ ।। समारोपणे कृते होमे विच्छिन्ने पूर्ववत् प्रायश्चित्तमाद्वादशाहा ज्जु होति ।। ७ ।। समारोपण इत्यादि । हीमे वेिच्छिन्ने – सायं होमे प्रातः 'अये वैश्वानराय स्वाहा' इति. प्रातर्हनेि सार्थे 'अम्ये पथिकृते स्वाहा' इति यावत्सु द्वितेष्वकृतं तावद्धारं सकृद्व जुहोति । इदभावश्यकम् । सकृदाज्येन हुत्वा सकृद्धा जुहोति (१) । एवं द्वादशाहपर्यन्तं भुहोति । सकृत्पक्षे ब्राह्मणाय द्रय म् । द्वादशाहे विच्छिन्ने पुनराधानं करोति । ८ ।। भासे विच्छिन्ने श्राजापत्यं, पाण्मासे चान्द्रायणं संवत्सरे प्राजापत्यं, तप्तकृच् चान्द्रायणं चरित्या तद्द्रव्यं ब्राह्मणेभ्यो दत्वा पुनराधानं कुर्यात् ।। ९ ।। अप्रैौ त्यते भ्रूणहा भंधनि ।। १० ।। असावित्यादि । द्वादशाहपर्यन्तप्रायश्चित प्रवासादिनिमित्तपरम्, आत्कालपरं चा ! स्मृतिः - 'प्रवासी चामिहोत्रञ्च द्विपञ्चाहश् सप्त वा । दातव्या होम एकाहे सायं प्रातः पृथक् पृथकू' । इति भरीच - 'शरीरापद्भवेद्यत्र भत्रेद्वाऽऽर्तिः प्रजायते । तथाऽन्यास्वपि वाऽपत्सु पक्षहोमो विधीयते' । इति भरद्वाजः –“याऽपरपक्षे सायं प्रातशतिभिरेनं पूर्वपक्षं नयेयुः दर्शश्च कुर्यादिष्वपि भधेत् () प्रधानदेवाः ।.चतुगृहीतान्येकैकस्यै देवतायै पुरोनुवा