पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पराशरः - 'अज्ञानढुंजते विप्राः भूतके मृतकेऽपि वा । वैश् षञ्चसहस्रण त्रिसश्झेण क्षविभे । अथवा वामदेव्येन साझा चैक्रेन शुद्धयति । शुष्कालं गोरस केंहं शूद्रवेश्मन आगतम् । आपत्कालेषु बिमि भुक्तं शूद्भगृहे यदि । मनस्तापेन शुद्धयेत दुपदां वा जपेच्छतम् । दासनापितगोपालकुलमित्रार्थशीलेिनः । एते शूद्रषु भोज्यान्ना यश्धात्मानं निवेदयेत् । शूद्रकयासमुत्पन्नो ब्राझणेन तु संस्कृतः । संस्कारातु भवेद्दासः असंस्कारातु नास्तिः । क्षत्रियाच्छूद्रकन्याय सुतो जायेत नामतः । स गोपाल इति ज्ञेयो भोज्यो मैिर्न संशयः ।

  • अमेध्यरेतोगोमांसचण्डालन्नमथापि वा ।

यदि भुक्तन्तु विप्रेण कृञ्छू चान्द्रायणं चरेत् । शूद्रोऽप्येवं तथा भुक्त प्राजापत्यं समाचरेत् । पञ्चगव्यं चरेच्छूद्रो ब्रह्मकूर्च पिवेद्विजः । एकद्वित्रिचतुर्गावो दद्याद्विपाद्यनुक्रमान् । शद्रान्ने सूतकान्नञ्च अभोज्यस्यान्नमेव च । शैकितप्रतिविद्धान्ने शूद्रोच्छिष्ट तथैव च । । यदि भुक्तं तु विप्रेण अज्ञानादापदोऽपि वा । ११५