पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१६ श्री श्रीनिवासभखिकृत-तात्पर्यविन्तामणिसहितम् ज्ञाबा समाचरेत्कृच्छू ब्रक्षकूर्चेन पावनम् । बालैकुलमार्जारैरन्नमुच्छेति यदा । तिलदर्भोंदकैः प्रोक्ष्य शुद्धते नात्र संशयः । 'पीयूषं चेतलशुनं वृन्ताकं फलगृञ्जनम् । पलांडु वृक्षनिर्यासं देवस्वकक्कानि च । आपत्काले तु विप्रेण भुक्तं शूद्भगृहे यदि । मनस्तापेन शुद्धयेत दुवां वा जपेच्छतम् ॥ ब्रहौदने च सोमे च सीमन्तोन्नयने तथा । जीवश्राद्धे नवश्राद्धे भुक्ता चान्द्रायणं चरेत् । [षष्ठ प्रश्न गणान्ने गणिकान्तश्च लोकेभ्यः परिकीर्तितम् । पूयं चिकित्सकस्यातं शुक्रश्च वृषलीपतेः । विष्ठा वार्धषिकस्थालं तस्मात्तं परिवर्जयेत्। तेषां त्वगशिरोमाणि भूते योऽछन्तु भक्षयेत् ।। अमत्याश्मथैतेषां भुक्ता तु त्रियहूं क्षिपेत् । मत्या कृत्वा सकृद्धापि प्राजापत्यं चरेद्विजः ? ॥ इति एवं ब्रझहत्यादि प्रायश्चितै पुनक्विाहश्चोक्तः । विवाहान्ते वधूगृहात् विाहाझिमौपासनं वधूव स्वगृहमानी योत्तरस्थां यथोते अमिकुंडे पूर्ववत् बर्हिपा खनित्वा प्रादेशमाखाः प्रागन्ताश्चोत्तरान्ताः तिस्रतिस्रो लेखाः सुछिखित्वा प्रोक्ष्य हिरण्य शकलं व्रीहीन्वा निधाय अ िनिदधाति ॥ ४ ॥ सोऽििर्नत्यो धार्यः । चतुर्थेऽहन्यग्नेयस्थालीपाकं वैश्वदेव कुर्यादित्येके ।। ५ ।।