पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ मनुः- श्री श्रीनिवासअस्रिकृत-तात्पर्यचिन्तामणिसहितम् शूद्रां गत्वा तु वै विप्रः उदकुंमं द्विजातये । दिवसोपेोधितो वा खाद्दद्याद्विमाय भोजनम् । अगम्यागमने यस्मात् भने द्विगुणं चरेत् । कैवर्तमेदभिलाश्च सैते त्वन्यजाः स्मृताः । एतासां गमनं कृत्वा चरेचान्द्रायणद्वयम् । ‘अभोज्यानान्तु भुक्तान्ने स्रीशूद्रोच्छिष्टमेव च । जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं यवान् पिबेत् ।। शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्वजः । तावद्भक्त्यभयतो यावत्तन्न ऋजयध क्ङ्किराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् । शुष्काणि भुक्ता मांसानि भौमानि कवकानि च । अज्ञातचैव सूनास्थमेतदेव व्रतं चरेत् । क्रव्यादसूक्रोष्ट्राणां कुटानाश्च भक्षणे । नरकाकखराणाञ्च तप्तकृच्छू विशोधनम् । मासिकाक्षन्तु योऽक्षीयादसमावर्तको द्विजः । स त्रीण्यहान्युपवसेदेकाहोदके वसेत् ।। ब्रह्मचारी तु योऽमीयान्मधु मांसं कथञ्चन । स कृत्वा प्राकृतं कृच्छू ब्रतशेषं समापयेत् ।। बिडालकाकास्थूच्छिष्ट जग्ध्वा धनकुलस्य च । अभोज्यमन्ने नातल्यमात्मनश्शुद्धिमिच्छता । अज्ञानभुक्तं तूतायै शोध्यं वाऽप्याशु शोधनैः । [षष्ठ प्रश्ने