पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः क्षण्ड:] पराशरः श्रीवैखानसगृह्यसूत्रम् सपीश्च स्नुषाचैव भ्रातृजायां तथैव च। भातुलानी सगोत्रञ्च प्रजापत्यत्रयं चरेत् । गोद्वयं दक्षिणां दद्यात् शुद्धयते नात्र संशयः । विमाणां दक्षिणां दद्यात्पञ्चगोथुिनानि लु । गोगामी च विरात्रन्तु दद्याद्भां ब्राह्मणस्य तु ।। पशुवेश्यभिमने महेिष्थुष्ट्र कपिं तथा । ‘चण्डालीञ्च श्वपाकोश्च अनुगच्छतिं येो द्विज । सशिख वपनं कृत्वा प्राजापत्यत्रयं चरेत् । गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽअर्थीत् । 'क्षत्रियो ज्ञाथ वैश्यो वा पंडालीं यदि गच्छति । प्राजापत्यद्वयं कुर्याद्दद्याद्वेोमिथुनद्वयम् । । “घडालान्त्यस्त्रियो गत्वा भुक्ता च प्रतिगृह्य च । पतत्यज्ञानतो विप्रेो ज्ञानात्साम्यन्तु गच्छति। विपदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यपुंसः परदारेषु तचैनां चास्येद्रतम् । सा चेत्पुनः प्रदुष्येतु सदृशेनोपयन्त्रिता। कृच्छं चान्द्रायणचैव तदस्याः पावनं स्मृतम् ॥ ' इति संवर्त:- 'शाद्रान्तु ब्राह्मणो गत्वा मासं मसाधमेव वा । गोमूत्रयाक्काहारतिष्ठत्तत्पापमोक्षक:' ! बट्टत्रिंशन्मते – 'ब्राक्षणेो बन्धकीं गत्वा किञ्चिद्दद्याद्विजातये । राजन्थाद्धनुर्दद्यद्वैश्यां गत्वा तु चैलकम् । १९१३