पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बतुर्दशः खण्डः] एतै र्योह्य स्यात् एनो हिंसासमुद्भवम् । ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे । अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुद्धति । मतपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः । असुराभाजनस्॥ मद्यभाण्डस्तिास्तथा । पञ्चरात्रं विषेत्पीत्वा शंखपुष्यमितं पयः ॥ स्पृष्टा दत्वा च मदिरा विविक्प्रतिगृह्य च । शूद्रेोच्छिष्टञ्च पीत्वाऽ; कुशवारि येित्यूहम् । ब्राह्मणस्तु सुरापस्य ग्भ्रमाभाय सोमपः । प्राणानप्सु विराचम्य घृतं प्राश्य विशुद्धयति अज्ञानात्प्राश्य विण्मूत्रं सुरसंस्पृष्टमेव च । पृनभ्संस्कारमर्हन्ति त्रयो वर्णा द्विजातय । वपनं मेखल दण्डो मेक्षाचर्यं ऋतानि च । निर्वर्तन्ते द्विजातीनां पुनस्संस्कारकर्मणि । । स्तेयदोषापहर्तृणां ब्रतानां श्रूयतां विधिः । धान्यान्नधनौर्याणि कृत्वा कामाद्विोत्तमः । स्वजातीयगृहादेव कृच्छूब्देन विशुद्धयति । मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहंस्य च । कूपवापीजलानाञ्च शुद्धेश्चान्द्रायणं स्मृतम् । द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः । चरेत्सान्तपन् छू तन्निर्यायामशुद्धये । भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ।