पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री भौनिवासमविकृत-तात्पर्यबिम्याभणिसहितम् [षष्ठ प्रश्नं अ िकाष्णयलीं दद्यात् सर्प हत्वा द्विजोत्तमः । पलालभारकं पंडे सैसकझैफमाधकम् । कृतकुंभं वराहे तु लिोमन्तु तितिरौ । शुकै द्वहायनं क्षसं क्रौञ्च हत्वा विहायनम् ।। हृत्वा हंसं बलयकाञ्च वकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्भक्षणाय गाम्।। वासो दद्याद्धयं इत्वा पञ्च नीलान् वृषान् गजम् । क्रव्यादांस्तु मृगान् हत्वा घेतुं दद्यात्स्यस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्र हत्वा तु कृष्लम् । जीनकार्मुकवस्तादीन् पृथक् दद्याद्विशुद्धये । तुर्णामपि वर्णानां नारीहत्वाऽनवस्थिताः । दानेन वनिर्णेकं सर्यादीनामशाकुवन् । एकैकशश्चरेत्कृच्छू द्विजः पापाफ्नुत्तये । अस्मितां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चास्यनस्थ्नान्तु शूद्रहस्यात्रतं चरेत् । किञ्चिदेव तु विप्राय दद्यादस्मितां वधे । अनस्थ्नात्रैव हिंसायां प्राणायामेन शुद्धयति । फब्दानान्तु वृक्षाणां छेदने जप्यमृष्ठतम् । गुरुमकीलतानाञ्च पुपितानाञ्च वीरुधाम् ।। अलावजानां सत्वानां सजानाञ्च सर्वशः । फलभुष्योङ्गवानाञ्च घृतमाशो विशोधनम् ॥ कृष्टजानामेषधीनां आतानाश्च स्वयं वने । वृथाऽऽलंभेऽनुगच्छेद्वां दिनमेकं पयोव्रतः ।