पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०० पार्श श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [षष्ठ प्रश्नं यस्य कायगतं अक्ष स्टेनाप्न्य ते सकृत् । तस्य व्यपैति ब्राझऽयं शूद्भवश्च स गच्छति । एषा विचित्राऽभिहिता सुरापानस्य नेष्कृतिः'। अत ऊध्र्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् । सुवर्णस्तेयमेिो राजानमभिगम्य तु । स्वकर्म स्याप्यन् ब्रूयात् 'मां भवाननुशा' िस्वति ॥ गृहीत्वा भुसलं राजा सकृद्धन्धातु तं स्वयम् । वधेन शुद्धयति स्तेनो ब्राह्मणस्तपसैव तु । तपसाऽनुत्युस्तु सुवर्णस्तेयजं मलम् । जीरवासा द्विजोऽरण्य वरंतु ब्रह्महा ऋतम् । एतैतैर्यपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयन्तु व्रतैरेभिरधानुदेत् । गुरुतल्प्यभिमाप्यैनस्तप्त स्वप्यादयोभये । सूमी ज्वलन्तीं स्वश्लिष्येन्मृत्युना स विशुद्धयति । स्वयं वा शिक्षवृषणावृकृत्याधाय चाञ्जलौ । नैतीं दिशभातिष्ठेदानिपातादजिह्मग: ।। खट्टांगी चीरवासा व श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छूमब्दमेकं समाहितः । चान्द्रायणं वा.त्रीन् मासानभ्यस्येन्नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पानुक्तये ।। तैर्जतैरपोहेयुर्महापातकिनो मलम् । उपपातकिनभ्स्वेवमेभिर्नानाविधैत्रेतै:' । इति दारुकाष्ठकपाषाणैःशखेणैवोद्धता बलात् । । व्यापादयति यो गां तु तस्य कृच्छू ग्रदापयेत् ।