पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः } श्रोत्रैखानसगृह्यसूत्रम् तेषां वेदविदो ब्रूयुः अयोऽप्येनन्सुनिष्कृतिम् । सा तेषां पावनाय स्मात्पवित्रा विदुषां हेि वाक् । अतोऽन्यतममास्थाय विधि विप्रस्समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया । हत्वा गर्भमज्ञितमेलदेव ऋत चरेत् । राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम् ॥ उक्ता चैवानृतं साक्ष्ये तिरुद्धय गुरुं तथा । अपहृत्य च निक्षेपं कृत्वा च स्रीयुङ्कद्वधम् । इथे विशुद्धिरुदिता मध्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न दिीयते । सुरां पीत्वा द्विो मोहादविण सुर पिवेत् । तया सकये निर्दधे मुच्यते कििल्बषात्तः । गोमूत्रमग्विणे वा दुिदकमेव वा । पयो घृतं वाऽऽमरणाद्रेोशङ्कसमेव वा । कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानाप्नुत्यर्थ बालवासा जटी ध्वजी ॥ सुरां वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न पुरां पियेत् । गैौडी पैष्ठी च माध्वी च विज्ञेया विविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः । तद्राह्मणेन नात्तव्यं देवानामश्वता हविः । अमेध्ये का पतेन्भक्तो वैदिकं वाप्युदाहरेत् । अकार्यमन्यत्कयद्वा द्राक्षो मदमोहितः ॥