पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ श्री श्रीनिवासमधिकृत-तात्पर्येचिन्तामणिसहितम् [षष्ठ प्रश्न लक्ष्यं शस्त्रभृतां वा स्याद्विदुषां चेच्छयाऽऽत्मनः । प्रास्येदात्मानमौ वा समिद्धे तिरवाक्षुष्ठिराः ॥ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन् वा । अभिजिद्विश्वजिद्भयां वा निवृताऽभिधुतापि वा । अ१भ्याऽन्यतमं वेदं योजनानां शतं क्रजेत् । ब्रक्षहत्याफ्नोदाय मितभुङ्नयतेन्द्रियः । सर्वस्वं वेदविदुषे बाझणायोपपादयेत् । धनं वा जीवनाया गृहं वा सपरिच्छदम् ।। हविप्यभुश्चाऽनुसरेत् प्रतिस्रोतस्सरस्वतीम् । जपेद्वा नियताहारः त्रिं वेदस्य संहिताम् । कृतवापनो निवसेट् प्रामान्ते गोवजेऽपि वा । आश्रमे वृक्षमूले वा गोळाह्मणहिते रतः ।। ब्राह्मणार्थे गावार्थे वा सद्यः प्राणान् परित्यजेत् । मुच्यते ब्राह्महत्याया गोप्ता गोब्राह्मणस्य च । ऋयवरं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । विप्रस्य तन्निमित्ते वा प्राणलाभे विभुच्यते ।ः एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाझे द्वादशे वर्षे ब्रह्महत्यां व्यपोहति । शिष्टा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथक्षाने हयमेधे विमुच्यते ॥ धर्मस्य ब्राह्मणो मूलमग्र राजन्य उच्यते । तस्मात्समागमे तेषामेनेो वेिल्थाप्य शुद्धयति ॥ ब्राक्षणम्संभवेनैव देवानामपि दैवतम् । प्रमाणचैव लोकस्य ब्रह्मात्रैव हि कारणम् ।