पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यः- 'दुसी कुंभं बमिीमाक्षिनयेरन् ट्वान्भवः । ध कुर्युः । पालश्चास्य त्रिपर्थस्येयुः दासः कर्म करो वा अवकादमेध्मा मानीय दासीं घटं पूरयित्वा दक्षिणभुखा पदा विपर्यम् 'इमश्नुदकं करोमि इति नामग्राहं (करोति) तस्सवें अन्वाकमेरन् ! प्राचीनादीनिो भुतशिखा क्षिागुरो योनिसंबन्धाश्च विक्षिपेरन् । अप उपस्पृश्य ग्रामं प्रविशेयुः' इति । स तदा कृतपश्चात्तापक्षेत् तं कृतयश्ध नद्यादौ वाययित्वा पूर्णकुमेन सहानीय तं धवाहयेत् । जातकर्मादिसंस्करैस्संस्कृत्य समावर्तनं कृत्वा वैष्णवं शतभावयै विवाहयित्वा अनुजश्चान्द्रायणं कृत्वा विवाहयेत् । याज्ञवल्क्यः – “चरितनप्त आयाते नियेरन् नवं घटम् । जुगुप्सेरच्चाप्येनं संक्सेयुश्ध सर्वशः' । इि नूः --- प्रायश्चिते तु चरिते पूर्णकुंभमां नक्म् । तेनैव सार्ध प्राम्येयुस्खात्या पुण्ये जलाशये' । इति याज्ञवल्क्यः – 'पतितानामेव एव विधिः स्त्रीणा प्रकीर्तितः । वासो गृहान्तिके देयभन्न सस्सरक्षणम् ॥ नीचातिगमनं भर्तृहिंसनं गर्भपातनम् । विशेषपतनीयानि वीणामेतान्यपि ध्रुवम्' । इति 'यानि पुंप्तनीयानि क्षीणां तान्येव चैव हेि' इति गौतमः । अत्र ब्रह्महत्यादीनां प्रायश्चित्समुच्यते, यथा – ब्रह्मा द्वादश समाः कुटीं कृत्या वने वसेत् । भैक्षाश्यात्मविशुद्धयर्थ कृत्वा शचशिरोध्वजम् ॥