पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुशः खण्डः x0 परदेशागते ज्येष्ठ द्वादशवर्षेऽतीते सृतस्येन आकृतिदहनादि कर्म कृत्वा प्राथश्चित्तं हुत्वा विवाहं कुरुते ।। १ ।। पन्देशागते इत्यादि । आकृतिदद्दनादिं कर्म कृत्वा-आकृति दहनादिकर्म अकृतं चेत् धृतकुंमे निक्षिप्ये'यादिकं पूर्वमेवोक्तम् । आकृति दहनादिकं द्वादशवर्षात्परं कर्तव्यम् । स्मृतिः- ‘यस्य न श्रूयते चात यावद्वादशवत्सरम् । कुशपुत्रकाहेन तस्य स्यादैर्धर्वदैहिकम् । पितुः पञ्चदशाद्वर्षात् दग्ध्वा तत्प्रतिरूपकम् । तदादीन्येव सर्वाणि शेषकर्माणि कारयेत्' । इति याज्ञवल्क्यः – 'यन्मासेि यदहर्यानं तन्मासेि तदहः क्रिया । माघमासस्य वा कुर्यादेकादश्यां सितेतरे' । इति तस्मिन् पुनरागते अनुजः पूर्ववत्प्रायश्चित्तं हुत्वा विवाह करोति ।। २ ।। तन्नित्यादि । इदं धर्मार्थयोः कृते गतस्य विषयम् । ब्रह्महत्याद्वैः पतिते ज्येष्ठ बान्धसन्निधौ वारिपूर्णघटत्यागे नैव तं त्यक्ता चान्द्रायण चरित्वा विवाहं कुरुते ॥ ३ ॥ ब्रह्महत्याथैरित्यादि । एवं निन्दितस्य सायाहे ग्रामाद्वहेिः प्राचीनावीती अदक्षिणं परीत्य पूर्ण घटं त्याजयित्वा तं त्यक्ता सर्वकर्मसु बहिष्कृत्य ‘चान्द्रायणं चरित्वा विवाहं कुरुते । मः-- 'तिस्योदकं कार्य सडैिन्धवैः सह । निन्दितेऽहनि सायाहे ज्ञात्यविशुरुसन्निधौ ।