पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवति' इति । रेवलः– ‘ज्येष्ठायामसमूढायां कन्यायामुझतेऽनुजा। द्वौ कृौ पतिस्तु कन्यायः कृच्छू एव च। अतिकृच्छं भवेद्दातुः तुश्चान्द्रायणं भवेत्' । इति इति श्रीमत्कौशिकश्येन गोविन्दाचार्यसूनुना वेदान्तचाक्वेंग श्रीनिवासाल्यज्वना रितेि श्रीवैखानसूक्ष्याख्याने १०३