पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०२ श्री श्रीनिवासमखिट्टकृत-क्षात्पर्यछिन्तामणिसहित [धष्ठ प्रश्ने मत्तोन्मत्तलड़क्रीनपतितानां द्विजन्मनाम् । नोद्वहो न च संस्कारो नाशौचं नोदकक्रिया । घनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा । कुंभकोन्मत्तचेोरांश्च पििवन्दन् न दुष्यति । । इति मत्तोन्मत्तषु केषु शयनस्थे निरिन्द्रिये । वस्तव्यमभिचेतेषु(?) संस्कार्यत्वं यथोचितम् । कुब्जवामनस्वन्नेषु गद्वदेषु खैलेषु च । थेोगशास्राभिसत्तेषु न दोषः वेिदने । पंडाश्धपतितस्तब्धजडगदपंगुषु । वर्तिनैष्ठिककुञ्जेषु न दोषः परिवेदने ।। रंभविवाहः कर्तव्यस्तदभावेऽर्कशाखथा । विवाहं मनुजाः कुरित्येवं मनुरब्रवीत्।। इति वृद्धवसिष्ठः - 'अजस्तु यदाऽनग्रािदध्यादनुजः कथम् । अग्रजानुमतेः कुर्यादमिहोतं यथाविधि' । इति पराशरः- ! द्वादशानेि तु वर्षाणि ज्याथान् धर्मार्थयोर्गत । न्याय्यः प्रतीक्षितुं भ्राला श्रूयमाणः पुनः पुनः' । इति स्मृत्यन्तरे- ‘उन्मत्तः किल्बिषी कुष्ठी पतितः क्रीन एव च । राजयक्ष्माऽमयावी च न न्याय्यस्यात्मतीक्षितुम् | धन्वार्धषेिकं राजसेवकं कर्षकं तथा । प्रेोतिश्च प्रतीक्षेत वर्षलयमपि त्वरन् । प्रेोषिते थद्यशृण्वानस्बब्दादेतत्समाचरेत् ? ॥ इति गौतमः– ‘पड़र्षिकं पक्ष श्रूयमाणाभिगमन' इति । इदं प्रेषिते वृद्ध अविद्यार्थश्रोषिते च वेदितव्यम् ।