पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋयोदशः खण्ड:} नष्ट तमाडुर्वेद्रांसः अन्याधेयं भवदुः । रजस्वला सूतिका वा श्रौतात्रिं मृशते यदि। इष्टमष्टाकपालेन कुर्यातु शुचयेऽन्नर्थे । इतीदं पार्हपत्यव्यतिरिक्तविषयम् । १०१ ज्येष्ठ तिष्ठत्यनुजेन विबाढ़े कृते एरिवेत्ता अनुः चान्द्रायणं चरित्वा परिवित्ति ज्येष्ठ विवाहं कारयिन्वा पूर्ववत्प्रायश्चित्तं हुन्धा पुनर्विवाई कुर्यात् ।। ४ ।। ज्येष्ठ इत्यादि । प्रायश्चितेऽनुते वैष्णवं प्रायश्चित्त' मेितिं पूर्वमुक्तत्वात् अन्न च 'प्राथधितं हुत्वा पुनर्विवाहं कुर्या' दिल्युक्तत्वास प्णवं शतमावर्य हुवा पुनर्विवाहं कुर्यात् । अन्यथा दारामिहोलसंयोगं कुरुते थेोऽग्रजे स्थिते । परिवेत्ता ल विज्ञेयः परिबितिस्तु पूर्वज: ! परिबितिः परिवेता तथैव परिदिकः । त्रयस्ते नरकं यान्ति ट्रातृयाजकपश्चमा ' । इति 'कृीबे देशान्तरस्थे च पतिते भिक्षुकऽपि वा । योगशास्राभियुते च न दोषः परिविन्दने' । इति शातातपः ‘पितृव्यपुन्नास्प न्नाः परपुवास्तथैव() च । दारामिहोत्रधर्मेषु न क्षेः परिवेदने' । इति कात्यायन: 'देशान्तरस्थीचैकवृषणानसहोदरान् । वेश्यतिसक्तपतितशूद्रतुल्यातेिरोगिणः । जडमूकान्धबधिरकुञ्जवमनरोडकान्। अतिवृद्धानभायांश्च कृषि ... ... ॥