पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ प्राक्तनं दशहेतुर्या (?) अहिी समापयेत् । प्रक्रान्तममिहोन्नादि यत्कर्म श्रुतिचोदितम् । आर्तवाभिप्लुताऽऽगारं हित्वा तल द्विजोत्तमः (?) । सोमिके तु पथ्र्यात्प्राक् यदि पली रजस्वला । समाप्य तदहः कर्म शेषन्तु विसृजेत्पुनः । सुत्येऽहथुपवसथ्येऽहि फली यदि रजस्वलः । अवगघमृथाकर्म कर्तव्यं तदशेषतः ।. सुत्येऽहनि निकास्था सा भवेन्मार्जारदेशके ।। शय्यायामितरेषु स्याद्भविष्यं धतभुज्यते । स्राने तदपि निर्दिष्ट गोमूत्रेणोष्णवारिणा । विमुच्य दीक्षारूपाणि शुद्धिं कृत्वाऽथ शाखतः । पुनर्नियुज्य विधिवत् पुण्याहं दापि वाचयेत् ।। सुत्येऽहनि प्रसूता चेत् पली. तत्रापरुद्धध ताम् । कुर्यात्तत्कर्म पुत्रो वा ब्रह्मचार्यथा तथा । तन्मन्त्रं यजमानस्तु जपेत्तत्र समाहितः । शिष्टं कर्मान्न कुर्वीत तस्यास्खानादनन्तरम् । ऐष्टिके पशुकार्यन्तु कर्मष्यवभृथे सदा। प्रक्रान्ते सार्तवार्ता चेत्तल सर्व समापयेत् ॥ होमे त्वाधानतः पश्चात् अपरोध्यान्यथा त्यजेत् । प्रारब्धत्वाद्नुक्रान्तव्यहात्तत्र हेि सा भवेत्। । युत्कालानुरोधेन सर्वत्रोपरमो भवेत् । बोधायनोक्तमुत्कर्ष नानुजानाति भाष्यकृत् । पञ्चमे हीति निन्धो नात्र श्रौतबलाद्भवेत् ।