पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यद

परिश्राप्य पुण्याहुं कृत्वा श्रेोक्ष्धैः प्रोक्ष्य मिन्दङ्कत्याश्रावितादीन् ध्याहृतीश्च हुन्वा कर्म प्रवर्ते ।। २ ।। तक्रियापरिसमाप्तौ सा वधूरशुचिमेवति ।। ३ ।। तक्रियेत्यादि । क्रियापरिसमाप्तिः स्तोमारोपणान्त इति केचित्, कदर्शनानन्तरमिति अपरे । अत्र श्रौते –“यस्य ब्रत्येहन् पन्यनालंभुका स्यात् तामपरुद्धय यजेत अपरेण वेद्मुिद्ग यो विदधाति । तन्मन्त्रं यजमानस्तत्पुत्रो चा अभिवदेत् । अतीते त्र्य 'अमोहमी' येनामुश्यते । एवं प्रकान्तेषु हविर्थज्ञेषु यज्ञेष्टिप्रारंमे प्रथमे थस्य पत्यमाभुक् स्यात्। (तामपद्ध थजे) तस्मादेताििष्ट निर्वपेत् । आमेथमष्टाकपालमैन्द्रमेकादशू कमलं सौम्ये'धरु'मित्युक्तम् । ‘सभलवन्निकाव्य '-'इन्द्रं वो विश्वतस्परैि 'इन्द्रं नरः' - 'त्वं नस्सोम' .. 'याते धामानि' इति याज्यानुवाक्याः | दष्ट हविषेष्टा विभ्रष्टः । अम्याधेये यद्यनालंभुका प्रादीक्षणीयास्तथा मादर्थीत.! कालान्तरे पश्चाक्षेपरुद्धय यजेत । प्रारब्धायामन्वारंभणीयायां सा पैौर्णमा स्थन्ता भवति (अहुते) अमिहोले प्रारब्धेऽप्यपरुद्धय होतव्यम् । समाधाने सेमसंकल्पे च अनाभुका हविवपेिक्षेत । अौते त्र्यहे यातां पूर्ववदुपह्यते । दधे ब्रते तदहस्समाप्येत । अन्यद्दिनातीते त्र्यहे व्याख्यातम् । तथा प्रधग्र्ये तथोपवसथे याक्सैौथम्हस्समाप्येत । तस्मिन्नहनि मार्जालीये परिश्रते वसेत् । हविष्यन्नता स्यात् । यदि सृतिका अतीते दृशाहे सात्वा तामुपछ्यते । अनालंभुकया अयः स्पृष्टा नश्येयुः । युनरादधीत ! यद्येकं स्पृष्ट भथित्वा आयतने निधाय पवमानहवींषि निर्वपेत्?) । इति । स्मृत्यन्तरेः- ‘आधाने दीक्षणाया:प्राक् पली यद्यार्तवान्वता । ततः कालान्तरे कुर्याद्विसृज्य सकलं बुधः ।। ऊध्र्ववेदीक्षणीयायामपरुद्ध समापयेत् । प्राग्वा आरंमार्गीयाया यदि भार्या रजस्वला ।