पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अत ऊध्वम् यदृशः खण्डः } रजःप्राप्तौ कन्यां विवाहे कृते कृच्छू चरित्वा अग्निमाधाय वैष्णपं सावित्रीं शतमावत्यै हुः । तां पुनर्विवाहं कुरुते ॥ १ ॥ । रजःप्राप्तात्यािदि । विवाहे कृते-विवाहापूर्वभुतरजसः कन्याथः विवाहे कृते, ज्ञानात्कृते कृच्छू प्राजापत्यञ्च कृत्वा वैष्णवहोमादिमायश्चितं कृत्वा विवाहः । अथवा कयापिता दोषभयात् स्वयमेव विवाहात्पूर्वं कृच्छू चत्विा प्रायश्चित्तं कृत्वा विवाहं कुरुते । इदं दशवदूर्वमिति केचित् । दशवर्षा भवेत्कन्या अत ऊध्र्वं रजस्वल’ इति वचनात् । अर्वामजी दर्शनेऽपि न दोषः ! 'द्वादशवर्षात्र' ति 'प्राप्त द्वादशवर्षे यः कन्यां वै न यच्छति । मासि भासि रजतस्याः पिता पिबति शोणितमिति ॥ }

  • यस्तं विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ।

असंभाप्यो ह्यपांडेयः स िवो वृषलीपितः' । इति इत्यादिवचनैर्जायते । ऊध्र्वन्तु कालादेतस्माद्वन्देत सदृशं पतिम् ।। अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । नैनः किञ्चिद्वामोति न च ये साऽधिगच्छति । इति मनुस्मरणात्, ‘ऋतुत्रयमुपायैव कन्या कुर्यात्स्वयंवर'मित्युक्तत्वाच, रजोदर्शनात् प्रागदाने पित्रादेर्दोषः । तद्दोषशमनार्थं प्राजापत्यं चरिवा वैष्णवं शतमावत्येत्यादि कुर्यात् । विवाहात्परं विज्ञातचेत् दोषभीरुणा वरेण वा कर्तव्यम् ।