पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसुगन् द्विगुणं गान्ध्र, गान्धवान् द्विगुणं क्षस, राक्षसाः द्विगुणं पैशाचे प्रायश्चित्तं करोति । ६ ।। करोति । आसुरेण गन्धर्वेण वा विवाहे कृते चान्द्रायणे चरित्व अभिमाधाय ब्राझं त्रयविंशद्वैष्णवं सावित्रीमिग्रेयं शतमावर्य हुवा। ‘त्रयशिान्तव' इति । वाक्षणेनासुरगान्धौ च विधिनः कर्तव्यावित्ये ।। ९ ।। होमं हुत्वा राक्षसपैशाचैौ वेत्यपरे ॥ १० ॥ अन्यथा कन्यागमनप्रायश्चित् करोति ।। ११ ।। अन्यथेत्यादि-कयागमनप्रायिश्चतं वक्ष्यमाणवत् कुर्यात्। इति श्रीमत्कौशिकवंश्येन गोविन्दापासूनुना वेदान्ताचार्यवर्येण श्रीविासाल्यज्वन् रिविते श्रीवैखानससूत्रल्यान्याने तात्पर्यचिन्तामणौ पश्ने द्वादशः खण्ड

७०