पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मणो ब्राह्मणीं नग्निकां गौरीं वा कन्यां क्षत्रियः क्षत्रियां वैश्यो वैश्यां वरयेत् ॥ १ ॥ अष्टवर्षादादशमान्नाग्निका रजस्यप्राप्त दशवर्षादद्वादशाहौरी अथ द्वादशः अष्टवर्षादित्यादि ।

  • पुनर्विवाहे दाने च कालापेक्षा न विद्यते

प्राप्त स्जसेि मनुः– ‘माझे द्वादशवर्षे यः कन्यां नैव प्रयच्छति । मासेि मासि रजस्तस्याः पिता पिबति शोणितम्' । इति अतः स्वकाले विवाहं कुर्यात् । समावर्तनं कृत्वा विवाहकालेऽतीते क्रियाहीनेऽप्युपनयनाया वाषारं हुत्वा ब्राह्म वैष्णवमाग्नेयं शतमावत्यै हुत्वा अभ्यर्थे पुत्रार्थश्च ब्राह्मादिषु चतुर्ष पूर्वालाभे परेण ब्राह्मणो विवाहं कुर्यात् ।। ३ ।। समावर्तनमित्यादि । विवाहकालेऽतीते-नमिका गैरीत्याद्युक्त कालेऽतीते, 'शिद्वर्षों दशाब्दा' मित्यादिकालेऽतीते च । आसुरादिष्धसत्पुलां जायन्ते ॥ ४ ॥ तस्मादासुरेण गान्धर्वेण विवाहे कृते चान्द्रायणं चरित्वा अग्निमाधाय ब्राह्म वयत्रिंशद्वैष्णवं सावित्रीभाग्नेयं शतमावत्यै हुत्वा ब्राह्मादिष्वेकेन पुनर्विवाहं कुर्यात् ।। ५ ।। स्मृतिः– 'सर्वोपायैरसाध्या स्यात्सुकन्या पुरुषस्य वा । चैौर्यादन्यैः कुमागै सा विवाह्या रहःस्थिता । पूर्व पिरश्रयस्तेषां पश्चाद्धर्मो विधीयते' । इति वचनात् ।