पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावस्वानसगृह्यसूत्रम् ५१७ अनन्धितावितरेतरं निषीदताम् । उदिते नक्षत्रे गृहान् निर्गत्य प्राचीं दिशं गत्वा तामुपस्थाय ततः चन्द्र सप्तर्षीन् कृतिकादिनक्षत्राणि अरुन्धतीश्च ध्रुवश्च स्वयं दृष्टः पीञ्च दर्शयित्वा दंपती उपतिष्ठयानान् । श्रपणं - पचनम् । अभिधा, घृतेन । अग्मुिपसमाधाय- रिसमूह्म, जुहूमुपता चरुं द्विचदाय'हव्यवाह मिति पुरोनुवाक्यामनुट्टत्य 'स्विष्टमप्तिमिति मन्त्रेण यजेत । श्रोलियमाचार्थादिक तर्पयित्वा भोजयित्वा तस्मै ऋषभं वत्सतरं पुण्याहोक्तदान्मन्त्रैः दद्यात् । अनृण:- ऋणाद्विमुक्तः । इति तृतीवः वृटल: (इतेि पञ्चमः खण्डः) । अथ चतुर्थः पटलः । (अथ षष्टः स्वाड:) । स्थालीपाक आग्नेयः । पत्न्यासह नित्योपासनमारध्ये तेन यावज्जीवं यक्ष्ये 'इति संकल्पकारः । नित्यं, सायं प्रातः। अमिहोत्रहविषा अन्येनेति वा वाशब्दार्थः । हस्तेन पालो जुहुयात्। अग्न्यन्तरसंसर्ग इति । गृहृदाहान्यादि संगृह्यते । अनुपाते - उत्सन्न बा । कृच्ळू-प्राजापत्यं पाद्कृच्ळू वा । 'औषासने अजन्ने वर्तमाने त्र्यहे होमे ििच्छन्ने पतिरेक्रोपवासं कृत्वा तत्पुनराधानं करोति । सद्योऽमुगते क्षि यहाभ्यन्तरे अ िट्याला तद्भस्म 'अग्रे ते येोनि'रिति समिधमारोप्य 'उद्भबु ध्यस्वे 'ति लौकिकामौ समेिधं निधाय पूर्ववत् प्रायश्चित्तं हुत्वा नित्यं जुहुयात्। अनुगते घ्यहे अतीते अन्येनाग्निापि संसगे पली प्राजापत्यं पादकृच्छं वा पतिरेकोपवासंकृत्वा पुनराधानं कुर्यात् इति सूत्रम् । यवकृते स्थालीपाके अमावनुगते पुनर्विवाहः कर्तव्यः । उदक्या-रजस्वला ! अशुचिरस्पृश्य शुनकशूद्रादिः । आदिशब्देन सूतिकादि । 'अनालंभुक्या अग्यः स्पृष्टा नश्येयुः' इत्यादिना श्रौतप्रायश्चिते वक्ष्यते । वियोगे पक्षस्य “ पक्षमवासे । (अथ सप्तमः खण्डः)। पचन, छुल्यादिः । तस्मिन् । आवसष्टये-गृहे तिष्ठतीत्याधसत्य:- औपासना:ि । तत्र वा । वैश्वदेवार्थं गृहीतं चरुमोदनं अभिषायै चतुर्धा विभज्य विश्धदेवदेवताप्रधानत्वात् वैश्वदेवम् ! 'अग्रये' इत्यादि व्यहृत्यान्तहोमो गृहदेवताभ्यो बलिहरणादिकं देवयज्ञः । पितृभ्यो दक्षिणान्तं