पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ श्री श्रीनिवासमञ्चिक्षुत-लात्पथंचिन्दाणिलतिभ् गुरुणा कृताधारीऽिितष्ठति तामशिालामायय आसने प्राङ्मुखं यथा, तथा आसयित्व । ततः अ िपरिश्ती जुहुयान् ! स्पर्शयति । स्पर्शनं वरः कारयति। पाणिग्रहणं विसर्जनमाचमनञ्च ! अझलिमभिवा तस्था भ्राता अञ्जलले लाजाना पूरयेत् । 'तस्याः संदर्यो लाजानावपर्तीत्येकं समामनन्ती' त्यपतवचनात्। तदभावे अन्येन योनिबन्धुना पूरयेत् । पुनरभिधाये तदजलिं स्वपाणिभ्यां गृहीत्वा लाजांजलिना उत्तरपार्श्वतो जुहो,ि कनिद्रव्यत्वाद! पुरोडाशावत्सर्वत्र चर्वादिकठिनहोमद्रव्याणां पार्श्वत ए डोमः | आज्याद्रियाणभग्रतो होमः । अन्न पक्षान्तरमाह प्रत्यङ्मुख ? इत्यादि । {{इतेि तृतीयः खंइ:) (अथ चतुर्थः स्वण्डः) अगिप्रदक्षिणं जायाप्योः । त्रिपथ लाजहीमः । ततो मूलहोमः । पुनः रिस्तीयै । गृहप्रवेशोमं संकल्प्य पुनः पथेिचनम् । उक्तहोमकरणम् । अथ सप्तपढ्क्रमणम् । अग्नेरपरस्यां प्रस्तादपरत: प्रेक्ष्य, अम्लो न्यमसंस्पृष्टान् दर्भानातीयोंदगप्रान् सप्त बर्हिषो वत्वा सह, वरः दक्षिणेन पादेन तान् बर्हिषः पर्यायेण पश्चिमदिपूर्वान्तमाक्रन्थ एकैकस्योपरि पादं विक्षिप्यासप्तमं, बर्हित्वा निवर्तेत । ततः आसित्वा आसीनाथा हृदयमाभिमृशति । पुण्याहं स्वतिघोषेण वाचयित्वा-पुण्याहमन्त्रान्तर्गतद्रविणोदादिमन्त्राणां घोषो ध्वनिः तेन सह। अरुन्धतीत्यादिमन्त्रैः स्तोमारोधणन् । चत्वारि स्तोमानि-अक्षतपुष्पटूर्वाकुर गन्धानां समूहः स्तोमः । आरोपणं-क्षेपणम् । इति पाणिग्रहणम् । इति शब्दः, िक्रयारिसमाप्तौ । पाणिग्रहणं स्तोमारोपणान्तमेवेति । पक्षान्तरं ध्रुवदर्श नान्तमिति। गार्हस्थ्यं धर्म-धर्मोक्तमनुतिष्ठतीति विज्ञायते । इति द्वितीयः पटलः, (इति चतुर्थः खण्डः) अथ तृतीयः पटलः । (अथ पञ्चमः खण्डः)। अथ चतुर्थीवासः । चतस्य रात्रिषु वासोऽलेति चतुर्थीवासः । वैवाहिकमश्मिरण्थादी समारोप्य तममेिं वधूञ्च सह आदाय वशे वधूगृहात्स्वगृहमासतं चेत् तं प्रविशति-नो चेत् वधूगृह एव चतुर्थीवाससंकल्पः कर्तव्यः। प्राच्यामधे वास्तुविहिते गृहभागे औपासनकुिं कृत्वा पूवुढलेखनादीनि कृत्वा तत्र अ िसमादधीत ! तदुक्तं प्रायश्चिते । वा इति कटभुच्यते । आसीनः संकल्धयति । 'अत्राहं पल्या सह त्रिरात आचर्येण