पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादकृच्छूभुएवासं वा कृत्वा अग्रिमाधाय आधारान्ने व्याहृत्या पालाशसमिधेो हुत्वा आज्येन विष्णुक्तमिन्दाहुत्याऽश्रावितादीन् पूर्णाहुती व्याइतीश्च हुत्वा पूर्ववदपनयनं करोति । २ । पादेत्यादि । पालाशसमिधः - वतन्नः वपनमेखलाजिनदंडधारणत्रतमैक्षाचरणानि पुनस्संस्कारे वज्यै न्ते ॥ ३

वपनेत्यादि । पुनस्संस्कारे वज्र्यान्युच्यन्ते । अथवा सावित्रीमष्टशतमावत्यै अभिमृश्य तयैव धृतं ग्राझी गुरोरुच्छिष्टं वा भुञ्जीत ।। ५ ।। ततः पूतो भवतेि ।। ६ ।। तत् इति । इदमज्ञानविषयम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासास्यज्वना विरचिते श्रीवैखानससूत्रयाख्याने तात्पर्यचिन्ताभौ षष्ठप्रश्ने दशमः खण्डः ।