पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गे चू कालेऽतीते हीनेऽपि उपनयनाणि माधाय आधारान्ते तत्तद्भक्तं वैणवं चतुगवत्यै हुत्वा वेदवतानां बन्धं विसर्गश्च कुर्यात् ॥ १ ॥ उपाकर्मणि चतुर्वेदादिमन्खान् प्राक्षमा चक्षुत्क्र्क हुया उपाकर्म कुत ।। २ ।। उपाकर्मणीत्यादि । उपाकर्मणि - प्रथमोपाकर्मणि क्रियाहीने उपा: कर्मणि लेषे च । श्रावणहीमं हुत्वा अन्ते सावेिच्या सहक्षधिो जुहोति ।३।। श्रावणे चोपाकर्मवत् प्रायश्चित्तं विधीयते ॥ ४ ॥ श्रावणे चेत्यादि । श्रावणहोमान्ते परेद्युः सात्वा स्थलेि लौकिकाि परितीर्य परिषिच्य गायत्र्या सहस्रसमिधो जुहोति । गृह्यः– ‘वैष्णवं विष्णुसूक्तश्च पूर्णा मिन्दाहुती तथा । प्रायश्चितं श्रावणेोक्त बहुवर्षकृते हुनेत् । औत्सर्जनकहीनेऽपि उपाकर्मक्टुच्यते' । इति प्राजापत्यादिवेदत्रताभ्याचरन् वेदानधीधीत ॥ ५ ॥ अनधीयानस्सर्वकर्मबहिष्कार्यो भवनि ।। ६ ।। अन्धीयान इत्याद्वेि ।

  • यशा दारुमयो ही यथा चर्ममयो मृगः ।

ब्राह्मणश्चानधीयानः ब्रयते नामधारकाः' । इति अशक्तोऽपि यत्किश्चिच्छाखामधीयीत ।। ७ ।।