पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासलखिकृत-शात्पर्यचिन्तामणिसहितम् तेभ्यो लब्धे मैक्षेण वर्तयन्नेककालकम् । उपस्पृशत्रिषवणं त्वब्देन स विशुद्धति ! ॥ इति इदमत्यन्तोपवासप्रायश्चित्तम् । तथा । [ [षष्ठ प्रश्ने ज्ञात्वा तमर्चयित्वा त्रिः पुनर्मामित्यूचं जपेत्’ ॥ इति पितृज्येष्ठयोरन्थेषामुच्छिष्टमोजने मधुमत्स्यमाससूतप्रेत६ श्राद्यभोज्यभोजने च पुनरुपनयनं करोति ।। ३ ।। इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तत्पर्यचिन्तामणैौ षष्ठप्रश्ने नयमः खण्डः ।