पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अवकीर्णप्रायश्चित्तम् ॥ १ ॥ सप्तरात्रै स्रानसन्ध्योपासन स्वाध्याय समिद्धेोम भैक्षाचवर्षादिहीने मेखलोपवीताजिन दण्डधारणादि ब्रह्मचर्यविवर्जिते च पादकृच्छ्रमुप पासं वा कृत्वा अभिाधाय परिस्तीर्य परिषिच्य आज्येन 'पाहि नो अभ एनसे' - 'पाहि नो विश्वेदसे – 'य पाहि' .. 'सर्वे पाहि इति पहिचतसृभिः ‘कामावकीर्णः’ –‘कामाभिदुग्धः’-‘सम्मा समुद्रार्मिः' इति चतुर्गुहीभिः पुनरूज – 'सह रथ्या' - 'अतो देवाः' - 'इदं विष्णुः' इतेि जुहुयाद् । २ ।। सप्तरात्रमित्यादि । श्रुतिरपि ! 'विधाऽवकीणीं प्रविशति चतुछेत्याहु ब्रह्मवादिनः भरुः प्राणैरिन्दं बलेन धृहस्पतिं ब्रह्मवर्चसेन अमेिवेतरेण सर्वेण तस्यैतां प्रायश्चित्तं विदार' इत्यारभ्य 'वरो दक्षिणा वरेणैव वरं स्पृणात्यात्मा हेि वर' इत्यारभ्य 'वरो दक्षिणा वरेणैव वरं स्पृणात्यात्मा हेि वर' इत्यन्नम् । “अक्कीणीं तु कालेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत त्रिति दिशि । हुनौ िविधवोगानन्तश्च समेत्युचा । वातेन्द्रगुवहीनौ जुहुयात्सर्पिषाऽऽहुतीः । कामतो रेतसस्सेर्क ऋतस्थस्य द्विजन्मनः । ग्रक्रि' वतस्याहुः धर्मज्ञा ब्रझवादिनः । अन्:

मारुतं पुरुहूतश्च गुरुं पाक्कमेव च ।