पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् चरं हुत्वा व्याहृतीश्च मूलहोमान्तहोमौ । कुमारं वस्त्रांगुलीयकुंडले गुरवे ददेत् ततो यद्यौरसेो जातः तुरीयांशकं भजेत् ? ॥ इति [षष्ठ प्रश्ने इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्चसा विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ षष्ठप्रक्षे सप्तमः खण्डः ॥