पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृत्य पुनस्संस्कारं कुर्यात् । प्रसंगात् पुत्रपरिग्रहविधिरुच्यते । । गृहः- 'यागक्रियदानेषु युक्तौ स्वपितरौ स्मृतौ । एकं न दद्यान्ने गृझान्न झी मननुज्ञया । गुरुं कृत्वाऽथ राजानं िनवेद्याहूय बान्धवान् !! तत्सन्निधौ सभामध्ये पुष्याहं द्वजभोजनम् । संभारांश्चापि संभृत्य आधारं विनिवृत्र्य च । निधाय धुमं मणिधिं दातारमुपगम्य च । पुलं मे देहीति वदेत् ददामीत्थह चेतर ' ।। प्रतिगृह्यामीति तदा वस्कुंडलभूषणैः । अलंकृत्याधारशेषं कृत्वा पार्क चरोरपि । यस्ला हुदा ते प्रगवमष *थौ त्व' मिल्याचा ।

४८४६